________________
|
पाइअविन्नाणकहाण
ॐामा
खुल्लगकु| मारसम
णस्स कहा-६७
॥३८॥
सुणिऊण जिणग्गहीयदिक्खा जयंती साहूणी धम्मज्झाणिक्करया महासई निस्सेसकम्महरणं तवच्चरणं देवाणंदा जहा। अकरिंसु,तहा पइदियह कुणइ । सा वि जयंती विसुद्धपरिणामा पयडियजीवाणुकंपा सुरगिरिचूलव्व निक्कंपा पसरंतघोरतबसत्ती झाणज्झयणपसत्ता अपमत्ता गीयत्था संविग्गा गुरुकुलवासेसु अणुव्विग्गा आरुहियखवगसेणी उप्पण्णविमलनाणा सिद्धा । उवएसो
देवाणंदाइ वुइढत्ते, सच्चरियस्स संपयं । सोच्चा तहेव तुम्हे वि, भवेह मोक्खसाहगा ॥६६॥ महापुरिसविसयाइसिणेहम्मि देवाणंदामाहणीए छासटिइमी कहा समत्ता-॥६६॥
-जयंतीचरियाओ अग्इचारित्तमोहृदयम्मि खुल्लगकुमारसमणस्स सत्तसटिइमी कहा- ॥ ६७|| संजमसिहरारूढो, जीवो परिबुडइ जेण तेणेमं । अरइचरित्तमोहं, पावट्ठाणं भणंति 'विऊ ॥ अरई न हि कायव्वा, सिवफलहेउम्मि समणधम्मम्मि। खुल्लगसमणस्स इहं, सुणेह भविया ! कहं रम्मं ॥६७॥
भूमीरमणीविसेसए पवरे साकेयपुरे पुव्विं पुंडरिओ नाम राया आसि । तस्स य लहुभाया कंडरिओ नाम । तस्स जसभद्दा नामेण पणयिणी महासई होत्था । सा रुवाइरयणेहिं रोहणधरणीसरिसा तणुप्पहाभासियदिगंता ललियचरणचारेणं घरंगणे चकमंती पुंडरियनरिदेण एगया दिट्ठा । तओ खलियचित्तस्स तस्स हियये मयणबाणा लग्गति, तओ तीए मुच्छियमणो कुलमज्जायं लज्जं च मुंचइ । जओ वुत्तं
१. विदुषः । २. भ्रमन्ती।
॥३८॥
Jain Education Les
For Personal & Private Use Only
(O
jainelibrary.org