SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाए ॥४४॥ Jain Education ineinal पिणो पुत्तो होइति निच्छएण वियाणेह कीरो निययसरीरं खित्तं घेत्तूण सच्छंदं गच्छेउ, 'इमो तणओ कीरस्स इअ नी सव्वत्थ मुणेह | कीरी विसन्नचित्ता पभणेइ-रायं ! सत्थस्स अत्थाणं पडिकूला नीई तुम्हाणं काउंन समुचिआ । अन्नं च नाह ! एवं चेव नयमग्गं निययपंचकुलम्मि पयासियं, तं तु नियवहियाए लेहावसु, जेण तुम्हाणं न वीसरे । ओ नरवई अहिमाणवसेणं नियभणियं अवितहं पिव मन्नंतो निय-अमच्चाओ वहियाए लेहावर, तहाहि - बीयवइणो एव बीयं होइ, जह इह खेत्तं खेत्ताविणो चेव त्ति दुल्ललियमहीवालो एवं निण्णयं कासी । वृत्तं च बीजन एव हि बीजं, क्षेत्रं भवतीह तद्वतामेव । दुर्ललितमहीपालो, निर्णयमेवं स्वयं चक्रे ॥ एवं नरिंदकयनीई सोच्चा नीसासपरा पुत्तविरहिया सा कीरी तरुच्छिन्नसाहव्व धसत्ति धरणीए पडिया । कीरो वि तम्मि समए निदुरचित्तो तं पुत्तं घेत्तणं दीणमुहं च पियं चइय सो झत्ति तओ मलयगिरिं गओ । तओ मंतिज - णपउत्तेहिं सीयलुवयारेहिं संपत्तचेयन्ना ससोएहिं लोगेहिं दिट्ठा सरणरहिया कीरी वि तत्तो उड्डीणा सा समत्थतित्थाणं सरसरिच्छे सत्तुंजयतित्थे गंतूण उसहसेणजुयं रिसहजिणीसरं भत्तीए पणमेह, चउविहं पि आहारं चत्तु नवकार - सुमरणुज्जुत्ता भवभउब्बिग्गा सा भावणाओ भावे - नहिं न य भत्तारो न य सुयणा नेय अंगजाओ वि। सरणं इह संसारे, एगं मह जिणमयं मुत्तुं ॥ एवं भावमाणी भवविरत्ता वि दुल्ललियनरिंदे गयचित्ता विहिविहियपाणचाया मज्झिमपरिणामजोएणं समग्गतिहुवणसिरीणं कंचीए कंचीए नयरीए सिरिचंदणसार सिट्ठिगेहे कयपुण्णा समुप्पन्ना ! बहुपुत्ताणं उवरिं जायत्तणेण सा पिऊणं अईव वल्लहा जाया, चंदलेहव्व नमणिज्जा नामेण चंदलेहा सा कमेण वुढि पावित्था । पुव्वभवभासेण सभावओ For Personal & Private Use Only चंदलेहाप कहा- ६८ ॥४४॥ vjaine brary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy