________________
पाइअविन्नाणकहाए
॥४४॥
Jain Education ineinal
पिणो पुत्तो होइति निच्छएण वियाणेह कीरो निययसरीरं खित्तं घेत्तूण सच्छंदं गच्छेउ, 'इमो तणओ कीरस्स इअ नी सव्वत्थ मुणेह | कीरी विसन्नचित्ता पभणेइ-रायं ! सत्थस्स अत्थाणं पडिकूला नीई तुम्हाणं काउंन समुचिआ । अन्नं च नाह ! एवं चेव नयमग्गं निययपंचकुलम्मि पयासियं, तं तु नियवहियाए लेहावसु, जेण तुम्हाणं न वीसरे । ओ नरवई अहिमाणवसेणं नियभणियं अवितहं पिव मन्नंतो निय-अमच्चाओ वहियाए लेहावर, तहाहि - बीयवइणो एव बीयं होइ, जह इह खेत्तं खेत्ताविणो चेव त्ति दुल्ललियमहीवालो एवं निण्णयं कासी । वृत्तं च
बीजन एव हि बीजं, क्षेत्रं भवतीह तद्वतामेव । दुर्ललितमहीपालो, निर्णयमेवं स्वयं चक्रे ॥
एवं नरिंदकयनीई सोच्चा नीसासपरा पुत्तविरहिया सा कीरी तरुच्छिन्नसाहव्व धसत्ति धरणीए पडिया । कीरो वि तम्मि समए निदुरचित्तो तं पुत्तं घेत्तणं दीणमुहं च पियं चइय सो झत्ति तओ मलयगिरिं गओ । तओ मंतिज - णपउत्तेहिं सीयलुवयारेहिं संपत्तचेयन्ना ससोएहिं लोगेहिं दिट्ठा सरणरहिया कीरी वि तत्तो उड्डीणा सा समत्थतित्थाणं सरसरिच्छे सत्तुंजयतित्थे गंतूण उसहसेणजुयं रिसहजिणीसरं भत्तीए पणमेह, चउविहं पि आहारं चत्तु नवकार - सुमरणुज्जुत्ता भवभउब्बिग्गा सा भावणाओ भावे -
नहिं न य भत्तारो न य सुयणा नेय अंगजाओ वि। सरणं इह संसारे, एगं मह जिणमयं मुत्तुं ॥
एवं भावमाणी भवविरत्ता वि दुल्ललियनरिंदे गयचित्ता विहिविहियपाणचाया मज्झिमपरिणामजोएणं समग्गतिहुवणसिरीणं कंचीए कंचीए नयरीए सिरिचंदणसार सिट्ठिगेहे कयपुण्णा समुप्पन्ना ! बहुपुत्ताणं उवरिं जायत्तणेण सा पिऊणं अईव वल्लहा जाया, चंदलेहव्व नमणिज्जा नामेण चंदलेहा सा कमेण वुढि पावित्था । पुव्वभवभासेण सभावओ
For Personal & Private Use Only
चंदलेहाप
कहा- ६८
॥४४॥
vjaine brary.org