________________
पाइअविन्माणकहाणा
धणदत्तस्स कहा-६१
॥२३॥
सो मुणिंदो आह-तुम्हाणं एसो न दोसो, किंतु मम पुव्वबध्धकम्मस्स एयं फलं । एवं सोचा नरिंदो पुच्छेइ-हे मुणिंद ! तुम्हाण कंटुम्मि एसो हारो कहं समागओ ?, तया सो मुणी तरुवरसाहासंठिअं तं सवलियं दंसिऊण सव्वं वुत्तंतं कहेइ-एसा सवलिगा पुचचउत्थभवम्मि मज्झ पिआ होत्था, धणविमूढेण मए हओ पिआ भुजंगमो जाओ, सो वि दव्बमूढो निहिट्ठाणट्ठिओ एगया निहिसण तत्थ गएण मए हणिओ सोय तत्थच्चिय पएसम्मि नउलत्तणेण समुप्पण्णो, तत्थ वि पुणो मए हओ, एसो नउलो मरिऊण एत्थ सवलिगा संजाया । एगया एसा भममाणी पडिमासंठिअं इह मं पासिऊण जायतिञ्चरोसा हंतुं वियारंती तव :महिसीए हारं घेत्तूण मञ्झ कंठम्मि मुइत्था, हारं गवसमाणेहिं तुम्ह सुहडेहिं मम कंट्टम्मि तं दठूर्ण उवसग्गिओ हं समभावेणं सव्वं सहतो ओहिनाणं संपत्तो । तओ तुम्ह उज्जाणवासिणी मम गुणाणुरागिणी देवी एए सुहडे थंभित्था । एवं वुत्तंतं सोचा कणयचंदनरिंदो तं मुणिवरं पुणो पुणो खमावेइ । उज्जाणदेवीए ते सुहडा विमुक्का समाणा मुणिपाए पणमेइरे। सा सवलिगा मुणिंद मुहाओ निअं वुत्तंतं सोचा जाईसरणेण य पुबभवं नचा जायपच्छायावा नियावराहखमावणटुं मुणिणो समीवम्मि समागंतूण नयणगलियंसू तं मुणिं पणमिअ नियावराह खमावेइ । सो धणदेवो मुणी धम्मुवएसदाणेण तं पडिबोहेइ । पडिबुद्धा सा नियदुक्कंड गरिहंती चत्तभत्तपाणा य अणसणेण कालधम्मं पाविऊण देवलोगं उवगया । उजाणवासिणी देवी बि सम्मईसणं संपत्ता । कणयचंदराया वि ससम्मत्तं देसविरइव्वयं अंगीकुणेइ । ते सुहडा वि पडिबुद्धा । तओ सो धणदेवो मुणी तत्तो विहरिऊण अणेगभब्वजीवे पडिबोहेऊण नियाउपजते अणसणेण देहं चइत्ता सग्गं गओ कमेण सिद्धिसुहं पाविहिइ । उवएसो
१-सर्वत्र ।
॥२३॥
Jan Education
For Personal Private Use Only
Tw.jainelibrary.org