________________
पाइअविम्नाणकहाण
अत्थं अणेगदक्खोह-हेउं नच्चा धरिज्जहि । सया सेव्वहिं संतोस, भवसायरतारणं ॥ ६१॥ 'अत्थो अणत्थकारगो' इह धणदत्तस्स एगसटिइमी कहा समत्ता ॥६१॥
-गुज्जरकहाए
|माहणकुटुं
बस्स कहा-६२
॥२४॥
॥२४॥
दोहग्गदोसम्मि माहणकुटुंबस्स बासटिइमी कहा- ॥ ६२ ॥ दोहग्गदसिआ जे ते, इट्ठलाहं लहेज्जन । मायपियरपुत्ताण, रम्ममिह नियंसणं ॥ ६२॥
एगम्मि नयरम्मि सिवदासो नाम बंमणो होत्था, तस्स भज्जा सिवदासी पुत्तो य सिवदत्तो नाम आसि । ते तिण्णि वि दालिद्ददुक्खपीलिआ भिक्खणटुं नयरे भममाणा वि दोहग्गदोसेणं किमवि न लहेइरे, परिहाणवत्थं तु दूरे, उयरपूरणं पि न जायए, कद्रेण दिणाई गर्मिति । निब्भग्गदोसेण लोगा वि ताणं संमुहं न पासेइरे, अणुकंपाभावं पिन कुणंति घरंगणम्मि समागयाणं ताणं साणुब्ब निक्कासेइरे, पए पए अक्कोसवयणेहिं अवमाणं कुणेइरे । एवं ते सब्बत्थ अवमाणं लहमाणा तत्थ य जीविउं अचयमाणा नयराओ गंतुं इच्छंति । एगया सो सिवदासो भज्जाइ पुत्तेण य सहिओ नियनयराओ निग्गओ । कमेण भमंतो सो रण्णम्मि आगओ, तत्थ अंब लिंब-ताल-तमालाइ-विविहतरुगगमंडियं समीववट्टिनईए उवसोहिअं उज्जाणं पासेइ, तस्स मज्झम्मि एगं सिवालयं पासिऊण एवं वियारेइ-रमणिज्जं
१ श्वानवत् ।
in Education Intematon
For Personal Private Use Only
www.jainelibrary.org