SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पाइअविम्नाणकहाण अत्थं अणेगदक्खोह-हेउं नच्चा धरिज्जहि । सया सेव्वहिं संतोस, भवसायरतारणं ॥ ६१॥ 'अत्थो अणत्थकारगो' इह धणदत्तस्स एगसटिइमी कहा समत्ता ॥६१॥ -गुज्जरकहाए |माहणकुटुं बस्स कहा-६२ ॥२४॥ ॥२४॥ दोहग्गदोसम्मि माहणकुटुंबस्स बासटिइमी कहा- ॥ ६२ ॥ दोहग्गदसिआ जे ते, इट्ठलाहं लहेज्जन । मायपियरपुत्ताण, रम्ममिह नियंसणं ॥ ६२॥ एगम्मि नयरम्मि सिवदासो नाम बंमणो होत्था, तस्स भज्जा सिवदासी पुत्तो य सिवदत्तो नाम आसि । ते तिण्णि वि दालिद्ददुक्खपीलिआ भिक्खणटुं नयरे भममाणा वि दोहग्गदोसेणं किमवि न लहेइरे, परिहाणवत्थं तु दूरे, उयरपूरणं पि न जायए, कद्रेण दिणाई गर्मिति । निब्भग्गदोसेण लोगा वि ताणं संमुहं न पासेइरे, अणुकंपाभावं पिन कुणंति घरंगणम्मि समागयाणं ताणं साणुब्ब निक्कासेइरे, पए पए अक्कोसवयणेहिं अवमाणं कुणेइरे । एवं ते सब्बत्थ अवमाणं लहमाणा तत्थ य जीविउं अचयमाणा नयराओ गंतुं इच्छंति । एगया सो सिवदासो भज्जाइ पुत्तेण य सहिओ नियनयराओ निग्गओ । कमेण भमंतो सो रण्णम्मि आगओ, तत्थ अंब लिंब-ताल-तमालाइ-विविहतरुगगमंडियं समीववट्टिनईए उवसोहिअं उज्जाणं पासेइ, तस्स मज्झम्मि एगं सिवालयं पासिऊण एवं वियारेइ-रमणिज्जं १ श्वानवत् । in Education Intematon For Personal Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy