SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पाइअविस्नाणकहाण | पधणदत्तस्स ( कहा-६१ ॥२२॥ दाऊणं तस्स मुर्णिदस्स पासम्मि पब्वइओ । सो कणयचंदनिवो तं हारं नियकणयवईए महिसीए समप्पेइ । सो धणदेवो मुणी गहणासेवणसिक्खां अब्भसंतो तिब्बतवस्साए किलिटुकम्मक्खयं समायरंतो आयरिएण सह गामाणुगामं विहरंतो कमेण गीयट्रो संजाओ । एगया गुरुणो अणुण्णं घेत्तूणं तस्स च्चेव नयरस्स उजाणम्मि समागंतूण सो एगागी पडिमं पडिवण्णो काउस्सग्गेण संट्रिओ आसि । इओ य तस्स पिउणो जीवो नउलभवम्मि मरिऊण सेवलिगत्तणेण समुप्पण्णो । एगया आहारटू इओ तओ भममाणीए तीए सवलिगाए सो मुणिवरो दिट्टो । पुवभवब्भासवसेण मुणिस्स उवरिं जाय रोसा तस्स हणणत्थं उवायं गवेसंती सा सवलिगा नरिंदस्स पासाए समागया, तइया रायमहिसी तं हारं निक्कासिऊण सिणाणं कुणेइ । सा सवलिगा तं हारं चंचूए घेत्तूणं मुणिणो कंट्टम्मि मुंचित्था । कम्मस्स सुहासुहफलं जाणंतो सो मुणी समभावेण संठिओ । इह सिणाणंतरम्मि रायमहिसी तं हारं अपासिऊण पोक्कारेइ, रायपुरिसा तत्थ समागया समाणा पोक्कारकारणं नच्चा हारं गवेसेइरे, नरिंदस्स वि कहेइरे । रण्णा हारगवेसणटुं सव्वत्थ सुहडा पेसिआ, ताणं केवि सुहडा उजाणमज्झम्मि आगया, तया मुणिस्स कंठम्मि हारं दळूणं मुणिं पुच्छंति, अवयंतं तं ते सुहडा चोरं मण्णिऊण विविहताडणप्पयारेहिं ताडेइरे । समभावभावियप्पा सो मुणिवरो नियकम्मफलं जाणमाणो समभावेण सव्वं तं सहतो अज्झप्पविसोहीए ओहिनाणं संपत्तो तइया उजाणवासिणी काई देवी तग्गुणरंजिआ सब्वे सुहडे थंभित्था । एयं समायारं जाणिऊण नरिंदो सिग्धं तत्थ उज्जाणो समागओ, अस्स महप्पणो एसो पहावो त्ति णच्चा मुणिवरपायंबुयाई पणमित्ता नियावराहे खमावेइ । तइया १-समडी-भाषायाम । ॥२२॥ an For Personal & Private Use Only Mr.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy