________________
पाइअविस्नाणकहाण
| पधणदत्तस्स ( कहा-६१
॥२२॥
दाऊणं तस्स मुर्णिदस्स पासम्मि पब्वइओ । सो कणयचंदनिवो तं हारं नियकणयवईए महिसीए समप्पेइ । सो धणदेवो मुणी गहणासेवणसिक्खां अब्भसंतो तिब्बतवस्साए किलिटुकम्मक्खयं समायरंतो आयरिएण सह गामाणुगामं विहरंतो कमेण गीयट्रो संजाओ । एगया गुरुणो अणुण्णं घेत्तूणं तस्स च्चेव नयरस्स उजाणम्मि समागंतूण सो एगागी पडिमं पडिवण्णो काउस्सग्गेण संट्रिओ आसि ।
इओ य तस्स पिउणो जीवो नउलभवम्मि मरिऊण सेवलिगत्तणेण समुप्पण्णो । एगया आहारटू इओ तओ भममाणीए तीए सवलिगाए सो मुणिवरो दिट्टो । पुवभवब्भासवसेण मुणिस्स उवरिं जाय रोसा तस्स हणणत्थं उवायं गवेसंती सा सवलिगा नरिंदस्स पासाए समागया, तइया रायमहिसी तं हारं निक्कासिऊण सिणाणं कुणेइ । सा सवलिगा तं हारं चंचूए घेत्तूणं मुणिणो कंट्टम्मि मुंचित्था । कम्मस्स सुहासुहफलं जाणंतो सो मुणी समभावेण संठिओ । इह सिणाणंतरम्मि रायमहिसी तं हारं अपासिऊण पोक्कारेइ, रायपुरिसा तत्थ समागया समाणा पोक्कारकारणं नच्चा हारं गवेसेइरे, नरिंदस्स वि कहेइरे । रण्णा हारगवेसणटुं सव्वत्थ सुहडा पेसिआ, ताणं केवि सुहडा उजाणमज्झम्मि आगया, तया मुणिस्स कंठम्मि हारं दळूणं मुणिं पुच्छंति, अवयंतं तं ते सुहडा चोरं मण्णिऊण विविहताडणप्पयारेहिं ताडेइरे । समभावभावियप्पा सो मुणिवरो नियकम्मफलं जाणमाणो समभावेण सव्वं तं सहतो अज्झप्पविसोहीए ओहिनाणं संपत्तो तइया उजाणवासिणी काई देवी तग्गुणरंजिआ सब्वे सुहडे थंभित्था । एयं समायारं जाणिऊण नरिंदो सिग्धं तत्थ उज्जाणो समागओ, अस्स महप्पणो एसो पहावो त्ति णच्चा मुणिवरपायंबुयाई पणमित्ता नियावराहे खमावेइ । तइया
१-समडी-भाषायाम ।
॥२२॥
an
For Personal & Private Use Only
Mr.jainelibrary.org