________________
पाइअविनाणकहाण
धणदत्तस्स कहा-६१
॥२१॥
एव ठाणम्मि नउलो जाओ, सो धणदेवो तत्थ निहिणो अदंसणेण पुणो पच्छा निवट्टिओ। कालंतरेण पुणो वि तत्थ गओ, तया सो नउलो पुब्वभवब्भासाओ तम्मि निहिम्मि आसत्तो तत्थच्चिय ठिओ समाणो एगया निहिणो अवरिं ठिअं तं दिव्बहारं मुहेण घेत्तूण बाहिरं निग्गओ । धणदेवेण सो दिट्ठो । पुणो बि लट्ठीए तं हणिऊण तं निहिप्पएसं खणिऊणं सो निहिं गहित्था ।
अह सो हच्चातिगकारगो विम्हरिअकिच्चाकिच्चो निहिविमूढो तं घेत्तूणं भममाणो कमेण कणयपुरनयरस्स उजाणम्मि समागओ, तत्थ भविअजणाण उवएसदाणपरं नाणत्तयसमण्णियं मुणिचंदसूरिवरं पासेइ, पासित्ता तस्स सूरिणो पहावेण उवसंतवेराणुभावो जाओ, तओ सो धणदेवो तम्स मुर्णिदस्स पायपंकयाइं पणमेइ । सो सूरिवरो धम्मलाहं दाऊण ओहिनाणेण तस्स सरूवं पासिऊण पडिबोहणटुं उवएसं पयच्छई-जहा
अत्थं अणत्थं भावसु निच्चं, नत्थि तओ मुहलेसो सच्चं ।
पुत्ताओ वि धणीणं भीई, सव्वत्थेसा विहिआ रीई ॥ एवं उवदिसित्ता हे भद्द ! धणलोहंधलेण तुमए हच्चातिगकरणेण महापावं समज्जिअं । एवं सोचा संजाय बहुअपच्छायावो वेरग्गमणो अप्पणो पावकम्मविणासणटुं पुच्छीअ-कहं हं एयाओ पावकम्माओ मुक्को होइस्सं । तया मुणिंदो सव्वपावपंकडहणसमत्थं सब्बविरइधर्म उवदिसेइ । तओ जाय सवविरइपरिणामो सो हारं विणा सव्वधणं सत्तखेत्तेसं वविऊण हारं च तन्नयराहिवइकणयचंदनरिंदस्स समप्पेइ, तओ जिणिंदपडिमाओ अच्चिऊण दीणदुहिआणाहपमुहाणं च दाणं
१-उपरि ।
॥२१॥
Jain Education Inte
r
For Personal & Private Use Only
indainelibrary.org