________________
पाइअविन्नाणकहा
| Wधणदत्तस्स
कहा-६१
॥२०॥
सहसा जग्गिओ समाणो पासम्म पुत्तं अपासित्ता 'पुत्तो कत्थ गओ' त्ति विचिंतेइ, तओ चउसु दिसासु तेण दिट्रिपाओ कओ, दूराओ आगच्छमाणो पुत्तो दिट्ठो, तया चेव कवडनिदं काऊण सुत्तं । पुत्तो वि आगंतूणं पिउणो पासम्मि सुविओ, खणंतरेण सो निदं पाविओ । तओ पिआ पत्तनिदं पुत्तं दळूणं उढिओ समाणो जाओ दिसाओ पुत्तो समागच्छंतो दिवो आसि, तं दिसं पइ वच्चेइ, अग्गे गच्छंतो सो तं सेयअक्कतलं पासिऊण तं ठाणं सम्मं निरिक्खेइ, तया
अभिणवधूलिच्छण्णपएसं पासिऊण तेण विआरिअं एईए भूमीए अभंतरम्मि किंपि होही, तओ तं उक्खणिऊणं सो निही दिद्रो, तइया किंपि विआरित्ता तं निहिं निक्कासित्ता अण्णहिं ठाणम्मि संठविअं । तओ आगंतूण पुत्तस्स समीवम्मि सो सुत्तो । पच्चूसकाले जागरमाणो पुत्तो निहिप्पएसं समागओ, निहि विरहिअं तं पएसं दट्टणं तेण चिंतिअं—पिउणा एसो निही गहिओ होज्जा, तओ पिउस्स पासम्मि समागंतूण पुढे-'सो निही कत्थ ठविओ अत्थि' तेण कहियं है न याणामि । एवं सोच्चा तेण पुणो वि भयं दंसिऊण पुढे, तहवि तेण तहेब वुत्तं, पुणो वि दंडप्पहारं दाऊणं तेणं पुढें, तह वि सो किंपि न वएइ । तइया अणाइकालनिविडपरिग्गहसण्णामुच्छिएण तिव्वधणलोहंधेण तेण गाढयरं दंडेण मत्थयम्मि पहरिओ समाणो जणगो उक्कडरोसक्कतो गाढवेराणुबंधो मरणं लहिऊणं तत्थच्चिय निहिप्पएसे भुजंगमो संजाओ। सो धणदेवो तं निहिं अलहमाणो घरम्मि गओ । माऊए पुढे-तुम्ह पिआ कत्थगओ ? तेण वुत्तं वावारटुं दूरदेसं गओ, अहं पच्छा समागओ। एवं स कइदिणाई जाव घरम्मि ठिओ, पुणो एगया निहिदंसणटुं तत्थ पएसे गओ, तेण तत्थ पियरजीवो सो भुजंगमो दिदो पुणरवि निहिमूढेण तेण सो वि सप्पो विहणिओ समाणो मरिऊण तम्मि
॥२०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org