________________
पाइअवि-18 न्नाणकहाण
भाविणीकम्मरेहाण | कहा-५९
॥१३॥
एवं वासवेण सव्वसुरिंदेहिं नरवइसएहिं हत्थाहत्थि घेप्पमाणो रायकुमारो विव पसंसिज्जमाणो उववूहिज्जंतो वणिज्जतो परिवंदिओ पूइउण पसंसिओ-अहो ! धण्णो अहो ! कयत्थो अहो ! सलक्खणो अहो ! अम्हाण वि एस संपूण्णमणोरहो त्ति जो अणंतरभवे सिद्धिं पाविहिइ, ण अण्णहा जिणवरवयणं ति । उवएसोरणुंदरस्स दिटुंतं, नच्चा इंदपसंसियं । सिग्धं हि भवनित्थारो, होज्ज जत्तं तहा कुण ॥ ५८ ॥ महापुरिसदसणपहावम्मि रण्णुदुरस्स अट्ठावण्ण- इमी कहा समत्ता ॥ ५८॥
-कुवलयमालाओ 'कम्मपरिणामो नन्नहा होई' इहभाविणीकम्मरेहाणं एगृणसट्ठिअमी कहा-॥ ५९ ॥ देविंदा दाणविंदा च, नरिंदा च महाबला । नेव कम्मपरिणामं, अण्णहा काउमीसरा ॥ ५९॥
मणोरमनामनयरम्मि रिउमद्दणो नाम नरिंदो होत्था, तस्स पुत्तो न सिया, एगच्चिय भाविणी नाम कण्णा अस्थि, सा उ रण्णो पाणेहिंतो वि अहिगप्पिया, तओ सो राया पुत्तीए पुवं सिणाणपाणभोयणाई कराविऊण पच्छा नरिंदो सिणाण-भोयणाई कुणेइ । सा कण्णा कलायरियस्स समीवम्मि कलाओ सिक्खेइ । तत्थच्चिय नयरे निद्धणो धणदत्तो नाम सेट्टी वसइ, तस्स सत्तपुत्ताणं उवरिं कम्मरेहो नाम अट्ठमो पुत्तो समुप्पण्णो, सो सव्वओ लहुत्तणेण पिउणो
॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org