SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण रण्णुदुरस्स कहा-५८ भो साहू देवो विय, रणुदुरओ सि किं न सुमरासि ? णियजोणिवासतुट्ठो, जेण कयत्थेसि तं जीवे ॥ __एयं गाहं कहेइ । तं च सोच्चा ईहापोहमग्गणगवेसणं कुणतस्स तस्स जाईसरणं उववज्जिहिइ । णाहिइ य जहा अहं सो ताराचंदो साहू तओ देवो तओ रण्णुंदुरो जाओ तत्थ णमोक्कारेण मओ इहागओ त्ति । तं च जाणिऊण चिंतिहिइ 'अहो धिरत्थु संसारवासस्स, निंदणिज्जो एस जीवो, जं महादुक्खपरंपरेण कह कह वि दुल्लहं जिणधम्म पाविऊण पमाओ कीरइ, ता सब्बहा संपयं तहा करेमि जहा ण एरिसाई दुहाई पावेमि, इमस्स मुणिणो सगासे पव्वइउं इमाई तवोविहाणाई, इमाई अभिग्गहविसेसाई, इमा चरिया करेमि त्ति चिंतयंतस्स अपुवकरणं खवगसेढी अणतकेबलवरणाणदंसणं समुप्पज्जिहिइ । एत्थंतरम्मि तस्स आउयकम्मं पि खीणं । एवं च तक्खणं च तत्तियमेत्तकालओ अंतगडकेवली होहिइ त्ति । तेण भणिमो जहा एस अम्हाण सव्वाण वि पढमं सिद्धि पाविहिइ । अम्हाणं पुण दसवासलक्खाउयाणं को वच्चइ त्ति । इमं रण्णुदुरक्खाणयं णिसामिऊण सव्वेसिं इंदाईणं मणुयाणं च महंतं कोउयं समुप्पण्णं । भत्तिबहुमाणपुवयं सुरिंदेण सो रण्णुंदुरो णियकरयले आरोविओ, भणियं च वासवेण । तं चिय जए कयत्थो, देवाण वि तं सि वंदणिज्जो सि । अम्हाण पढमसिद्धो, जिणेण जो तं समाइट्ठो ॥ भो भो पेच्छह देवा, एस पहावो जिणिंदमग्गस्स । तिरिया विजं सउण्णा, सिझंति अणंतरभवेण ॥ १ मिथिलाभिख्यनरेन्द्रस्य । ॥१२॥ Jan Education For Personal & Private Use Only Lummjainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy