________________
पाइअविन्नाणकहाण
रण्णुदुरस्स कहा-५८
भो साहू देवो विय, रणुदुरओ सि किं न सुमरासि ? णियजोणिवासतुट्ठो, जेण कयत्थेसि तं जीवे ॥ __एयं गाहं कहेइ । तं च सोच्चा ईहापोहमग्गणगवेसणं कुणतस्स तस्स जाईसरणं उववज्जिहिइ । णाहिइ य जहा अहं सो ताराचंदो साहू तओ देवो तओ रण्णुंदुरो जाओ तत्थ णमोक्कारेण मओ इहागओ त्ति । तं च जाणिऊण चिंतिहिइ 'अहो धिरत्थु संसारवासस्स, निंदणिज्जो एस जीवो, जं महादुक्खपरंपरेण कह कह वि दुल्लहं जिणधम्म पाविऊण पमाओ कीरइ, ता सब्बहा संपयं तहा करेमि जहा ण एरिसाई दुहाई पावेमि, इमस्स मुणिणो सगासे पव्वइउं इमाई तवोविहाणाई, इमाई अभिग्गहविसेसाई, इमा चरिया करेमि त्ति चिंतयंतस्स अपुवकरणं खवगसेढी अणतकेबलवरणाणदंसणं समुप्पज्जिहिइ । एत्थंतरम्मि तस्स आउयकम्मं पि खीणं । एवं च तक्खणं च तत्तियमेत्तकालओ अंतगडकेवली होहिइ त्ति । तेण भणिमो जहा एस अम्हाण सव्वाण वि पढमं सिद्धि पाविहिइ । अम्हाणं पुण दसवासलक्खाउयाणं को वच्चइ त्ति । इमं रण्णुदुरक्खाणयं णिसामिऊण सव्वेसिं इंदाईणं मणुयाणं च महंतं कोउयं समुप्पण्णं । भत्तिबहुमाणपुवयं सुरिंदेण सो रण्णुंदुरो णियकरयले आरोविओ, भणियं च वासवेण ।
तं चिय जए कयत्थो, देवाण वि तं सि वंदणिज्जो सि । अम्हाण पढमसिद्धो, जिणेण जो तं समाइट्ठो ॥ भो भो पेच्छह देवा, एस पहावो जिणिंदमग्गस्स । तिरिया विजं सउण्णा, सिझंति अणंतरभवेण ॥ १ मिथिलाभिख्यनरेन्द्रस्य ।
॥१२॥
Jan Education
For Personal & Private Use Only
Lummjainelibrary.org