SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पाइअविनाणकहाणी भाविणीकम्मरेहाणं कहा-५९ ॥१४॥ अच्चंतो पिओ अस्थि । सो वि पुत्तो तस्स चिय कलायरियस्स पासम्मि पढेइ, एगया अब्भसियसयलकलाए भाविणीए उवज्झाओ पुट्ठो-'भयवं ! मम भत्ता को होही ?' एयं सोच्चा सो निमित्तवेई पसिणलग्गं पासिऊण कहेइ-एसो कम्मरेहो तुम्ह वरो होहिइ । सा उवज्झायवणं सुणिऊणं वजाहया विव मुच्छया होत्था, खणेण लद्धचेयणा चिंतेइ'एसो निद्धणस्स तणओ मम भत्ता भविस्सइ, अओ मरणं चेव वरं, परंतु जइ इमं कम्मरेहं हणावेमि तया सो मम भत्ता कहं होज्जा ? एवं वियारिऊण सकोवा नियगेहम्मि गया, अंसुकिलिन्नगत्ता चत्तसिणाणभोयणपाणा सयणीए संठिया केण वि सद्धिं न वएइ । भोयणावसरे रण्णा 'भाविणी कत्थ गया' इअ पुढे- गवेसिआ समाणा कोवघरम्मि सयणीयसंठिआ सा दिवा, नरिंदेण ससिणेहं ऊसंगे ठविऊण दुक्खस्स कारणं पुढे । तइआ तीए उवज्झाएण वुत्तं सव्वं कहिऊण अप्पणो निण्णओ वि कहिओ। एयं सोच्चा निवो मंतीणं पुरओ भावीणीए सरूपं निवेइउण 'एत्थ मए किं कायव्वं' ति पुच्छेइ । मंतिणो कहेइरे-महाराय ! अवराहं विणा मणूसवहो न समुइओ, अओ कम्मरेहस्स पियरं आहवऊिणं इच्छाइरेगधणं दाऊणं तं गिण्हेहि, पच्छा जहोइयं कुणेज्जाहि, एवं कुणमाणे तुम्हाणं अवजसो न होही । भूवई धणदत्तं सेटिं बोल्लाविऊण बहुधणप्पणेण कम्मरेहं मग्गेइ । सो धणदत्तो रण्णो वइरघायाओ वि अइकढोरं वयणं सुणित्ता गलतंसुनयणो वएइ-देव ! मम पुत्तो मम भज्जा अहं मम य सब्बपरिवारो वि तुम्हकेरो च्चिय णायब्बो, जहिच्छं च कुणसु । नरिंदो वि वग्घत्तडीनाएण संकडम्मि पडिओ, निरुवाओ कम्मरेह आहवित्ता वहढं चंडालाणं हत्थे देइ । ते चंडाला तं घेत्तूण गामाओ बाहिरं सूलिगाइ समीवं समागया । तया अस्स कम्मरेहस्स पुण्णाणुभावाओ संपत्तकरुणाभावा ते चिंतेइरे-बाल- हच्चा महापावकारणं सिया, अओ एसा न ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy