________________
पाइअविनाणकहाणी
भाविणीकम्मरेहाणं कहा-५९
॥१४॥
अच्चंतो पिओ अस्थि । सो वि पुत्तो तस्स चिय कलायरियस्स पासम्मि पढेइ, एगया अब्भसियसयलकलाए भाविणीए उवज्झाओ पुट्ठो-'भयवं ! मम भत्ता को होही ?' एयं सोच्चा सो निमित्तवेई पसिणलग्गं पासिऊण कहेइ-एसो कम्मरेहो तुम्ह वरो होहिइ । सा उवज्झायवणं सुणिऊणं वजाहया विव मुच्छया होत्था, खणेण लद्धचेयणा चिंतेइ'एसो निद्धणस्स तणओ मम भत्ता भविस्सइ, अओ मरणं चेव वरं, परंतु जइ इमं कम्मरेहं हणावेमि तया सो मम भत्ता कहं होज्जा ? एवं वियारिऊण सकोवा नियगेहम्मि गया, अंसुकिलिन्नगत्ता चत्तसिणाणभोयणपाणा सयणीए संठिया केण वि सद्धिं न वएइ । भोयणावसरे रण्णा 'भाविणी कत्थ गया' इअ पुढे- गवेसिआ समाणा कोवघरम्मि सयणीयसंठिआ सा दिवा, नरिंदेण ससिणेहं ऊसंगे ठविऊण दुक्खस्स कारणं पुढे । तइआ तीए उवज्झाएण वुत्तं सव्वं कहिऊण अप्पणो निण्णओ वि कहिओ। एयं सोच्चा निवो मंतीणं पुरओ भावीणीए सरूपं निवेइउण 'एत्थ मए किं कायव्वं' ति पुच्छेइ । मंतिणो कहेइरे-महाराय ! अवराहं विणा मणूसवहो न समुइओ, अओ कम्मरेहस्स पियरं आहवऊिणं इच्छाइरेगधणं दाऊणं तं गिण्हेहि, पच्छा जहोइयं कुणेज्जाहि, एवं कुणमाणे तुम्हाणं अवजसो न होही । भूवई धणदत्तं सेटिं बोल्लाविऊण बहुधणप्पणेण कम्मरेहं मग्गेइ । सो धणदत्तो रण्णो वइरघायाओ वि अइकढोरं वयणं सुणित्ता गलतंसुनयणो वएइ-देव ! मम पुत्तो मम भज्जा अहं मम य सब्बपरिवारो वि तुम्हकेरो च्चिय णायब्बो, जहिच्छं च कुणसु । नरिंदो वि वग्घत्तडीनाएण संकडम्मि पडिओ, निरुवाओ कम्मरेह आहवित्ता वहढं चंडालाणं हत्थे देइ । ते चंडाला तं घेत्तूण गामाओ बाहिरं सूलिगाइ समीवं समागया । तया अस्स कम्मरेहस्स पुण्णाणुभावाओ संपत्तकरुणाभावा ते चिंतेइरे-बाल- हच्चा महापावकारणं सिया, अओ एसा न
॥१४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org