________________
पाइनविन्नाणकहा
नंदमणियार सेट्ठिणो कहा-५७
॥4॥
१०
११
गिम्हकाले हि जे जीवा, तिसट्टा वाविगाइसु । समागच्च जलं पिच्चा, भवंति मुहिणो जओ॥
अओ अहं पि पच्चूसे, वाविमेगं महत्तरं। कारयिस्सामि तत्तोमे, सव्वया पुण्णसंभवो ॥
एवं दुज्झाणं कुणंतो सो सेट्ठी सेससव्वरत्ति अइक्कमित्ता पभाए पारणं किच्चा सेणिअनिवस्साणुण्णं घेत्तणं वेभारगिरिसमीपे एगं महापुक्खरिणि कारवेइ। तीए चउदिसासु विविहतरुवरसोहियदाणसाला-मढमंडव-देवकुलाइमडिआई वणाई च कारवेइ । एत्थंतरे बहुयर कुदिट्ठिसंसग्गाओ सब्बहा चत्तधम्मस्स तस्स किलिट्ठकम्मोदयाओ सरीरे सोलस महारोगा समुवण्णा । तन्नामाईकासे सासे जरे दाहे, कुच्छिमूले भगंदरे । हरसो अजीरए दिद्वि- पिट्टाले अरोअए ॥ १२ १३ १४ १५ १६ कंडू जलोयरे सीसे-, कन्नवयण- कुट्ठए । सोल एए महारोगा, आगमम्मि अवियाहिया ॥
रोगकंतदेहो स सेट्ठी महापीलं अणुभविअ मरणं पप्प तीए चेव वावीए ददुरत्तणेण समुववण्णो । तत्थ य तस्स नियवावीदं- सणाओ जाईसरणं उप्पण्णं । तओ सो दडुरो धम्मविराहणाफलं नच्चा संजायसुहभावो 'अज्जदिणाओ मए निच्चं छतवो कायव्वो, पारणगे वावीतडे जलसिणाणपासुकीभूअं जलमट्टिगाइं चिय भक्खणिज्ज' ति अभिग्गहं गिहित्था । अह स तम्मि समये वावीए सिणाणाइनिमित्तं आगच्छंताणं जणाणं मुहाओ अम्हाणं आगमणसमायारं
१ तृषार्ता । * व्याख्याताः ।
॥५॥
Jain Education Manalonal
For Personal & Private Use Only
W
inelibrary.org