________________
पाइअविन्नाणकहा
नंदमणियार सेट्ठिणो कहा-५७
॥४॥
वयविराहणाए नंदमणियारसेट्ठिणो सत्तावण्णइमी कहा- ॥ ५७ ॥ पाखंडिजणसंसग्गा, पत्तधम्मो वि नस्सइ । वीराओ लद्धसम्मत्तो, जह मणियारसेडिओ ॥ ५७ ॥
एगया रायगिहनयरम्मि सिरिवद्धमाणजिणीसरो समवसरिओ। सेणिगाइणो सद्धालुजणा वंदणाय समागया, तया सोहम्मकप्पवासी ददुरंकनामो देवो चउसहस्ससामाणियदेवपरिवरिओ जिणवंदणत्थं तत्थ आगओ, सूरियाभदेवो इव सिरिवीरपुरओ बत्तीसविहं 'निच्चं विहाय सत्थाणं गओ। तया गोयमेण पुढे-हे भयवं ! अणेण देवेण एरिसी रिद्धी केण पुण्णेण लद्धा ? भयवंतो आह-एयम्मि चेव नयरे एगो महिड्ढिओ नंदमणियारसेट्ठी वसित्था । सो एगया मज्झ मुहाओ धर्म सोच्चा सम्मत्तसहियदुवालसवयरूवसड्ढधम्म अंगीकुणीअ, तओ तेण सड्ढधम्मो चिरं पालिओ। अह कयाइ दइव्वजोगेण कुदिट्ठिसंसग्गाओ तहाविह सुसाहुसंजोगाभावाओ य तस्स मणंसि मिच्छत्तबुद्धी पवुडि उवागया, सुबुद्धी कमेण मंदीभूआ। तओ मीसपरिणामेहिं कालखेवं कुणंतो स सेट्ठी एगया गिम्हकाले पोसहवयजुअं अट्ठमं तवं कासी । तत्थ तइयदिणस्स मज्झरत्तीए पिवासापीलिअत्तणाओ समुप्पण्णट्टज्झाणो संतो एत्थं विचिंतित्था
धण्णा ते चित्र संसारे, कराविति बहूणि जे । वावीकूवतडागाई, परुवयारकारणं ॥
धम्मवएसकारेहिं, वुत्तो धम्मो परो इमो । दोसं वयंति जे एत्थ, णेयं तव्वयणं 'वुहा ॥ १ नृत्यम् । २ वृथा ।
॥४॥
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org