SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाए । लच्छीसरस्सईदेवीण कहा-१०८ ॥१७५॥ विलक्खमुहा समाणा निंदमाणा सव्वे वि जणा उद्विया । माहणो वि लच्छीए आगमणं नच्चा तओ उट्टाय तहिं चिय वर्णमि गओ । सेट्री वि गिहमज्झे आगंतूणं वुड्ढाए पुरओ वएइ-'मायरे ! भवईणं कण्णसूलबिहायगो माहणो मए निक्कासिओ । सव्वे जणा वि नियनियघरं मि गच्छित्था । अओ मायरे ! इहं सुहेणं चिट्ठिज्जउ । वुड्ढाए बियाणियं'अवमाणिया भारई गया, अओ अहं पि तत्थ गंतूणं निय-उक्करिससरूवं पुच्छामि,' एवं वियारित्ता सेटिंठ पइ वुत्तं'एयं झोलिगं जत्तण भव्वठाणमि वेहि, अहं तु 'बियारभूमीए गच्छामि' । सेठिणा वुत्तं-'अहं जलपत्तं घेत्तूणं भवईए सह आगच्छिस्सं' । तीए साहियं-'एयं न समुइयं, जओ लोगा भमेणं विवाए कुणेज्जा, अन्नं च नयर–पहाणस्स तुव इमं काउं अणुइयं, अओहं एगागिणो चेव गच्छिस्सं । देहचिंताए मम मणूससंगई नो रोएइ । 'भवईणं आएसो पमाणं, जुत्ती न विहेयव्व' त्ति वोत्तणं जलभायणं दिण्णं । तं घेत्तणं वुइढा गिहाओ निग्गया, जत्थ सा भारई तत्थ गया । भारई आलाविया-'भो भारइ ! लोगमि तए रूढी पवट्टिया-लच्छीए सिरंमि मम ठाणं, तं सच्चं, परंतु एयं तु रण्णा नियाऽऽणापउत्तिनिमित्तं निम्मियं । जइ य सुवण्णं रुप्पं च अक्खरमुदं विणा न विकिणिज्जइ, तइया तुव महत्तणं सच्चं अण्णहा उ पलावमेत्तं इमं' । भारईए वुत्तं–'हे लच्छि ! अन्नाणतमभरभरिए जगंमि तुमं चिय पहाणा, जओ मुणिणो विणा सव्वे वि संसारिणो इंदियसुहनिरया ते सव्वे वि तुमं चिय महेइरे, जे केयण अवगयपरमट्ठा गहियजिणवयणतत्ता ते मं इच्छेइरे' । लच्छी आह–'भो सरस्सइ ! जे केयण तुमं महेइरे, ताणं तुं पि पाएण साणुकूला भवसि, ताणं संगे विहरसि, तेसिं थोक्कं बहुं वा पयासं सहलं कुणेसि, ताणं पासं न छडेसि, सब्वहा आसाविहीणे न विहेसि । किंच जे १ विचारभुमिः-स्थण्डिलभूमिः-देहचिन्तार्थगमनम् । ॥१७५॥ Jain Education Insional For Personal Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy