________________
पाइअविन्नाणकहाए ।
लच्छीसरस्सईदेवीण कहा-१०८
॥१७५॥
विलक्खमुहा समाणा निंदमाणा सव्वे वि जणा उद्विया । माहणो वि लच्छीए आगमणं नच्चा तओ उट्टाय तहिं चिय वर्णमि गओ । सेट्री वि गिहमज्झे आगंतूणं वुड्ढाए पुरओ वएइ-'मायरे ! भवईणं कण्णसूलबिहायगो माहणो मए निक्कासिओ । सव्वे जणा वि नियनियघरं मि गच्छित्था । अओ मायरे ! इहं सुहेणं चिट्ठिज्जउ । वुड्ढाए बियाणियं'अवमाणिया भारई गया, अओ अहं पि तत्थ गंतूणं निय-उक्करिससरूवं पुच्छामि,' एवं वियारित्ता सेटिंठ पइ वुत्तं'एयं झोलिगं जत्तण भव्वठाणमि वेहि, अहं तु 'बियारभूमीए गच्छामि' । सेठिणा वुत्तं-'अहं जलपत्तं घेत्तूणं भवईए सह आगच्छिस्सं' । तीए साहियं-'एयं न समुइयं, जओ लोगा भमेणं विवाए कुणेज्जा, अन्नं च नयर–पहाणस्स तुव इमं काउं अणुइयं, अओहं एगागिणो चेव गच्छिस्सं । देहचिंताए मम मणूससंगई नो रोएइ । 'भवईणं आएसो पमाणं, जुत्ती न विहेयव्व' त्ति वोत्तणं जलभायणं दिण्णं । तं घेत्तणं वुइढा गिहाओ निग्गया, जत्थ सा भारई तत्थ गया । भारई आलाविया-'भो भारइ ! लोगमि तए रूढी पवट्टिया-लच्छीए सिरंमि मम ठाणं, तं सच्चं, परंतु एयं तु रण्णा नियाऽऽणापउत्तिनिमित्तं निम्मियं । जइ य सुवण्णं रुप्पं च अक्खरमुदं विणा न विकिणिज्जइ, तइया तुव महत्तणं सच्चं अण्णहा उ पलावमेत्तं इमं' । भारईए वुत्तं–'हे लच्छि ! अन्नाणतमभरभरिए जगंमि तुमं चिय पहाणा, जओ मुणिणो विणा सव्वे वि संसारिणो इंदियसुहनिरया ते सव्वे वि तुमं चिय महेइरे, जे केयण अवगयपरमट्ठा गहियजिणवयणतत्ता ते मं इच्छेइरे' । लच्छी आह–'भो सरस्सइ ! जे केयण तुमं महेइरे, ताणं तुं पि पाएण साणुकूला भवसि, ताणं संगे विहरसि, तेसिं थोक्कं बहुं वा पयासं सहलं कुणेसि, ताणं पासं न छडेसि, सब्वहा आसाविहीणे न विहेसि । किंच जे
१ विचारभुमिः-स्थण्डिलभूमिः-देहचिन्तार्थगमनम् ।
॥१७५॥
Jain Education Insional
For Personal Private Use Only
www.jainelibrary.org