SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ संयंभुदत्त| साहुणो पाइअवि नाणकहाण ॥१५७॥ वियाररहियं सुहुमं भुयगदंसं दणं मुणिवसहो परिभावइ नूणं इमो जीविस्सइ, जेण सप्पदंसठाणं अविरुद्धं, सत्थम्मि सिरपमुहाणि ठाणाणि विरुद्धाणि वुत्ताणि । तहाहि-सीसम्मि लिंगम्मि 'चिबुए कंठम्मि संखेसु गुदे थणम्मि ओट्ठम्मि वच्छयलम्मि भुमयासुं नाभीए नासाउडम्मि करचरणतलम्मि खंधे कक्खासुं इक्वणमि निडालम्मि केसंतसंधिदेसेसुं च सप्पदट्ठो जमगिहम्मि जाएइ । तहा य पंचमी-अट्ठमी-छट्ठी-नवमी-चउद्दसीतिहीसु अहिदट्ठो पक्खंते वि विणस्सइ, अजं च तिही हि विरुद्धा न । नक्खत्तेसुं पि मघा बिसाहा मूलं असिलेसा रोहिणी अद्दा कित्तिय त्ति विरुद्धाई नक्खत्ताई, अज्ज इह मुहुत्तम्मि तं पि विरुद्धं नक्वत्तं न वट्टेइ । अन्नं च पुवमुणिणो 'रि पि भणंति-भुयगदगुस्स मणुयस्स कंपो, लालामुयणं, 'जिंभा, नयणाऽरुणत्तणं, मुच्छा, सरीरभंगो, कवोलसामत्तणं पहाहाणी, 'हिक्का सरीरसीयत्तणं च अचिरेण मरणाय हवेइ । ततो पडियारो कीरइ । जओ 'जिणधम्मो दयापहाणो अत्थि' एवं परिभाविऊणं मुणिवसहो झाणनिमियथिरनयणो विसाऽवहारगविसेससुत्तं अणुसुमरिउं पवत्तो। अह जाव सरय-ससहर निब्भर-पसरंत-पहा-पहासिरं अमयकुल्लाऽणुकारिणिं अक्खरसेणिं उल्लवेइ, ताव दिवसयर-पहा-भरऽब्भाहयं तिमिरं पिव महाऽहिविसं नटुं । सो वि सुत्तविबुद्धो ब्व पडुदेहो उढिओ । तओ एसो पवरसाहू 'मम जीवियदाय' त्ति जायपडिबंधो सबहुमाणं तं समणं नमिऊणं भणिउं आढत्तो-'भयवं ! भमंतभीसण-सावयकुल-संकुलाए अडवीए मम पुण्णेणं तुम्ह इहं निवासो जाओ त्ति मण्णेमि, नाह ! जइ तुम इहं न होतो सि, तो कहं अन्नहा महाविस-विसहर--विस-हरियचेयणस्स इह जीवियव्वं होज्जा !, कत्थ मरुमंडलो ? कत्थ य महाफलसमिद्धो १. चिबुके । २. नयनसमीपभागेषु । ३. ध्रुवोः । ४. रिटम्-शुभाशुभनिमित्तम् । ५. जम्भा-५॥ । ६. हेडकी । ॥१५७॥ JanEducationa l For Persona Private Use Only incibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy