________________
संयंभुदत्त| साहुणो
पाइअवि
नाणकहाण
॥१५७॥
वियाररहियं सुहुमं भुयगदंसं दणं मुणिवसहो परिभावइ नूणं इमो जीविस्सइ, जेण सप्पदंसठाणं अविरुद्धं, सत्थम्मि सिरपमुहाणि ठाणाणि विरुद्धाणि वुत्ताणि । तहाहि-सीसम्मि लिंगम्मि 'चिबुए कंठम्मि संखेसु गुदे थणम्मि ओट्ठम्मि वच्छयलम्मि भुमयासुं नाभीए नासाउडम्मि करचरणतलम्मि खंधे कक्खासुं इक्वणमि निडालम्मि केसंतसंधिदेसेसुं च सप्पदट्ठो जमगिहम्मि जाएइ । तहा य पंचमी-अट्ठमी-छट्ठी-नवमी-चउद्दसीतिहीसु अहिदट्ठो पक्खंते वि विणस्सइ, अजं च तिही हि विरुद्धा न । नक्खत्तेसुं पि मघा बिसाहा मूलं असिलेसा रोहिणी अद्दा कित्तिय त्ति विरुद्धाई नक्खत्ताई, अज्ज इह मुहुत्तम्मि तं पि विरुद्धं नक्वत्तं न वट्टेइ । अन्नं च पुवमुणिणो 'रि पि भणंति-भुयगदगुस्स मणुयस्स कंपो, लालामुयणं, 'जिंभा, नयणाऽरुणत्तणं, मुच्छा, सरीरभंगो, कवोलसामत्तणं पहाहाणी, 'हिक्का सरीरसीयत्तणं च अचिरेण मरणाय हवेइ । ततो पडियारो कीरइ । जओ 'जिणधम्मो दयापहाणो अत्थि' एवं परिभाविऊणं मुणिवसहो झाणनिमियथिरनयणो विसाऽवहारगविसेससुत्तं अणुसुमरिउं पवत्तो।
अह जाव सरय-ससहर निब्भर-पसरंत-पहा-पहासिरं अमयकुल्लाऽणुकारिणिं अक्खरसेणिं उल्लवेइ, ताव दिवसयर-पहा-भरऽब्भाहयं तिमिरं पिव महाऽहिविसं नटुं । सो वि सुत्तविबुद्धो ब्व पडुदेहो उढिओ । तओ एसो पवरसाहू 'मम जीवियदाय' त्ति जायपडिबंधो सबहुमाणं तं समणं नमिऊणं भणिउं आढत्तो-'भयवं ! भमंतभीसण-सावयकुल-संकुलाए अडवीए मम पुण्णेणं तुम्ह इहं निवासो जाओ त्ति मण्णेमि, नाह ! जइ तुम इहं न होतो सि, तो कहं अन्नहा महाविस-विसहर--विस-हरियचेयणस्स इह जीवियव्वं होज्जा !, कत्थ मरुमंडलो ? कत्थ य महाफलसमिद्धो
१. चिबुके । २. नयनसमीपभागेषु । ३. ध्रुवोः । ४. रिटम्-शुभाशुभनिमित्तम् । ५. जम्भा-५॥ । ६. हेडकी ।
॥१५७॥
JanEducationa
l
For Persona Private Use Only
incibrary.org