________________
पाइअविम्नाणकहाए
सयभुदत्त
साहुणो कहा-१०६
॥१५८॥
कप्परुक्खो ? । कत्थ अधणस्स गेहं !, कत्थ य तत्थेव रयणनिही ?। कत्थ अच्चंतदुहिओ अहं ?, कत्थ य तुमं अणप्पमाहप्पवंतो ? । अहह ! विहिविलसियाणं जयंमि को परमत्थं मुणेइ, भयवं ! एवंविहोवयारिस्स तुज्झ अधन्नस्स महं केण केण व कएण रिणमोक्खो जाएज्जा ?।
मुणिणा भणियं-भद्दय ! जइ रिणमोक्खं काउं समीहसे, ता तुम इयाणिं निरवज्ज पव्वजं पडिवज्जसु, एईए कएणं मइ तुह नणु उवयारो वि कओ च्चिय, इयरहा सुमुणीणं असंजयचिंताए अहिगारो नत्थि । भद्द ! मणुस्साणं धम्मवियलं जीवियं न सेलहिज्जइ, तो गिहाऽऽसंगं चयसु, निस्संगो सुसमणो हवसु । तओ भालयलाऽऽरोवियपाणिपउममउलेण तेण भणियं-'भयवं ! एयं करेमि, नवरं लहुभाउपडिबंधो मम मणं विहुरेइ, जइ य तेण सह कहं पि दंसणं होज्जा, ता निस्सल्लो एक्कचित्तो पव्वजं करेज्जमि अहं' ।
मुणिणा पयंपियं-'भद्द ! जइ तुमं विसवसाओ मओ होतो तो कहं लहुगं भाउगं अवलोयंतो सि ?, अओ निरत्थयं इमं पडिबंधं परिचयसु, अणवज्जं धम्म सरसु, भवंमि भाइ-पिइ-माइतुल्लो एसो एक्कोच्चिय जीवाणं पडिबंधो दुक्खदायगो अस्थि । एवं मुणिणा भणिए सयंभुदत्तो परेण विणएण पव्वज्ज पडिवज्जइ, कुणेइ य विचित्तं तवोकम्मं, गामाऽऽगरनगर-संकुलं वसुहं गुरुणा सद्धि विहरेइ । एवं सो महासत्तो दुस्सहपरीसह-चमुं अहियासितो चिरं कालं विहरित्ता नाणदसणसमग्गो थोवाउयं च नच्चा गुरुआणाए भत्तपरिन्नं पवज्जतो सो गुरुणा पन्नविओ-'अहो महाभाग ! पज्जंतकालियं सविसेसाऽऽराहणविहाणं पउरपुन्नभरेहिं लब्भइ, तो सयणे उवहिमि कुलं गच्छे नियदेहे वि य मा पडिबंध काहिसि,
१. ग्लाध्यते । २. चतुर्विधाहारत्यागरूपमनशनम् ।
| (
॥१५८॥
Jain Education IWI
For Persona 5 Private Use Only
zbrary.org