SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ पाइअविम्नाणकहाए सयभुदत्त साहुणो कहा-१०६ ॥१५८॥ कप्परुक्खो ? । कत्थ अधणस्स गेहं !, कत्थ य तत्थेव रयणनिही ?। कत्थ अच्चंतदुहिओ अहं ?, कत्थ य तुमं अणप्पमाहप्पवंतो ? । अहह ! विहिविलसियाणं जयंमि को परमत्थं मुणेइ, भयवं ! एवंविहोवयारिस्स तुज्झ अधन्नस्स महं केण केण व कएण रिणमोक्खो जाएज्जा ?। मुणिणा भणियं-भद्दय ! जइ रिणमोक्खं काउं समीहसे, ता तुम इयाणिं निरवज्ज पव्वजं पडिवज्जसु, एईए कएणं मइ तुह नणु उवयारो वि कओ च्चिय, इयरहा सुमुणीणं असंजयचिंताए अहिगारो नत्थि । भद्द ! मणुस्साणं धम्मवियलं जीवियं न सेलहिज्जइ, तो गिहाऽऽसंगं चयसु, निस्संगो सुसमणो हवसु । तओ भालयलाऽऽरोवियपाणिपउममउलेण तेण भणियं-'भयवं ! एयं करेमि, नवरं लहुभाउपडिबंधो मम मणं विहुरेइ, जइ य तेण सह कहं पि दंसणं होज्जा, ता निस्सल्लो एक्कचित्तो पव्वजं करेज्जमि अहं' । मुणिणा पयंपियं-'भद्द ! जइ तुमं विसवसाओ मओ होतो तो कहं लहुगं भाउगं अवलोयंतो सि ?, अओ निरत्थयं इमं पडिबंधं परिचयसु, अणवज्जं धम्म सरसु, भवंमि भाइ-पिइ-माइतुल्लो एसो एक्कोच्चिय जीवाणं पडिबंधो दुक्खदायगो अस्थि । एवं मुणिणा भणिए सयंभुदत्तो परेण विणएण पव्वज्ज पडिवज्जइ, कुणेइ य विचित्तं तवोकम्मं, गामाऽऽगरनगर-संकुलं वसुहं गुरुणा सद्धि विहरेइ । एवं सो महासत्तो दुस्सहपरीसह-चमुं अहियासितो चिरं कालं विहरित्ता नाणदसणसमग्गो थोवाउयं च नच्चा गुरुआणाए भत्तपरिन्नं पवज्जतो सो गुरुणा पन्नविओ-'अहो महाभाग ! पज्जंतकालियं सविसेसाऽऽराहणविहाणं पउरपुन्नभरेहिं लब्भइ, तो सयणे उवहिमि कुलं गच्छे नियदेहे वि य मा पडिबंध काहिसि, १. ग्लाध्यते । २. चतुर्विधाहारत्यागरूपमनशनम् । | ( ॥१५८॥ Jain Education IWI For Persona 5 Private Use Only zbrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy