________________
पाइअविनाणकहाप
सयभुदत्त| साहुणो कहा-१०६
॥१५६॥
पल्ली हम्मइ, इमाई मंदिराई पि दझंति इअ उल्लावं सोच्चा सयंभुदत्तं मोत्तण सुमरियचिरवेरिसुहडसंपाया ते पुरिसा पवणजइणा जवेणं कच्चाइणीगिहाओ झत्ति नीहरिया । तइया सयंभुदत्तो 'अजेव अहं जाओ, अज्जेव य सयलसपय पत्तो' इअ चिंततो तुरियं चामुंडाए गेहाओ अवक्कतो । सो य भीसणचिलायभयतरलिओ गिरिकुहरमज्झभागेणं बहलतरुवल्लिपडलाउलेणं अपहेणं वच्चंतो भुयंगमेण खद्धो, तया तस्स महाघोरा वेयणा समुपन्ना । तेण परिचितिय-नूर्ण एण्हि अहं नस्सामि, जइ कहमवि चिलाएहिं पमुक्को ता कयंततुल्लेणं भुयंगेणं अहं डसिओम्हि, अहह ! विहिसरूवं विचित्तं । अहवा जम्मो मरणेण, जोव्वर्ण सह जराए संजोगो । सममेव वियोगेणं, उप्पज्जइ किमिह सोगेणं ।।
एवं परिभावंतो जाव वच्छच्छायं अणुसरेइ ताव तरुणो हेम्मि ठियं महासत्तं चारणसमणं विचित्तनयभंग-संगदुब्विगमं सुत्तं परियत्ततं पउमासणबंधधीरं उवरुद्धमणपसरं पेच्छइ । तयणु सो विसमविसोरगविसविहुरियस्स मम एत्थ पत्थावे 'भयवं ! सरणं तुमति जंपिय विचेयणो पडिओ । अह मुणिवसहो तं विस–वस-निन्नद्रचेयणं पेच्छिऊणं करुणाए परिचितेइ-इयाणिं किं काउं जुज्जइ । जओ वुत्तंपाव-पओयण-निरया-ण, नो गिहत्थाण ताव उवयारे । वट्टिउ-मुचियं साहू-ण, सव्वभूयप्पभूयाणं ॥
सब्बभूयप्पभूयाणं पावपयोयणनिरयाणं साहूणं गिहत्थाणं उवयारम्मि वट्टिउं नो उचियं, जम्हा ताणं उवयारम्मि वट्टमाणे गिहिसंगदोसेण निरवज्जवित्तिणो बिहु साहवो तब्विहपावदाणाणं कारणं भवंति, जइ पुणो उवयरिया ते सव्वसंगं मोत्तणं अचिरेणं पवज्जं पडिवज्जिऊणं सद्धम्मकज्जेसु. जयंति तया तक्कया कम्मनिज्जरा वि होज्जा इय चिंतमाणस्स समणस्स अनिमित्तं चिय सहसा दाहिणं नयणं विप्फुरियं, तओ तदुवयारं आभोगिऊणं तस्स चरणोवरिम्मि
॥१५६॥
Jain Educati
o
nal
For Personal & Private Use Only
wow.jaine brary.org