________________
पाइअविन्नाणकहाणी
सयंभुदत्तसाहुणो कहा-१०६
॥१५५॥
त्तेहिं जमभिउडिभंगभीमेहिं तेहिं रायपुरिसेहिं सब्वत्थ तहेव सव्वं अणुट्रियं । तओ छुहाओ धण-सयण-नासओ य लोगो सविसेसं अच्चतरोगभर-विहुरिओ मरिउं 'समाढत्तो। गेहेसुं सुन्नीहुँतेसु, रुंडमुंडेहिं रत्थासुं दुग्गमासु, लोएसुं सुत्थदेसम्मि
को समम्मि सरंतेसु सो वि सयभुदत्तो मुगुत्तसहिओ पुराओ नीहरिओ सत्येण समं देसंतराऽभिमुहं गंतुं लग्गो । सत्थे दूरपहं अइक्कंते रण्णमज्झम्मि य पत्ते तइया अकम्हा रणसज्जा चिलायघाडी समावडिया सा य रणिक्कबद्धरंगिया जुज्झिउं लग्गिया । अह कुंत-खग्ग-भल्लगपमुहप्पहरणकरा समरधीरा सत्थसुहडा वि तीए समगं जुज्झिउं संपलग्गा । तया खडिय-पयंडसुहडं विहडिय-रण-रहस-नस्सिरनरवुदं 'उप्पित्थसत्थनाहं महाभीमं समरं जायं । अच्चंतनिदए ण पबलबलेण चिलायनिवहेण कलिकालेणव्व धम्मो तह समत्थोवि सब्वसत्थो निहओ। तओ चिलायसेणा सारं अत्थं सुरूवरामाजणं मणुस्से य बंदिग्गाहेण घेत्तणं पल्लि गया । सो वि य सयंभुदत्तो कहं पि नियलहुभाउविउत्तो तीए चिलायसेणाए एसो धणवं ति चिंतिऊणं संगहिओ। सो सुचिरं निद्दयकसाघायबंधणाइहिं दिढं उवहओ वि देयदव्वं किं पि जाव न इच्छेइ ताव चिलाएहिं विणासिय-पसु महिस-रुहिर-धारा-णुलित्तभवणाए दाराऽवबद्ध-कुस्सर रणंत-गुरुघंटयालीए पइदिण--पुन्नोवाइयचिलाय-कीरंत-तप्पणविहीए रत्तकणवीरमाला-विरइय-पूओवयाराए गयचम्मनिवसणाए पयंडरूवाए चामुंडाए उवहारत्थं भयवस-वेवंत-सव्वंगो सो नीओ। 'रे वणियाऽहम ! जइ जीवियव्वं अभिलससि, ता लहुं अज्ज वि अम्हाणं दव्वं दाउं इच्छसु,किं अकंडे जमभवणं गच्छसि ? एवं ते जपंता सयंभुदत्तं जाव खग्गेण न घायंति ताव सहसा बहलहलबोलो समुदिओ। 'हं हो एयं वरागं मुंचह, थी-बाल-वुड्ढ-विद्धंसकारिणं इमं वेरिवग्ग अणुसरह मा चिरावेह, एसा
१. समारब्धः । २. किरातधाटी । ३. त्रस्त ।
॥१५५॥
M
Jain Education
For Personal & Private Use Only
www.jainelibrary.org