SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ पाइअविनाणकहाए विउसमा| हणस्स कहा-१०० ॥१२८॥ सोरट्ठदेसे गोंडलनयरासन्नगामम्मि एगो हरिसंकरो नाम माहणो निवसेइ । सो वाराणसीए नयरीए वागरणतक्क-साहिच वेय-पुराण-पमुहसव्वसत्थाई भणिऊणं सयलसत्थपारंगओ संजाओ । एयारिसो अन्नो कोवि विउसो नत्थि, जओ तेण सद्धिं सत्थचिंतणं कुणेज्जा, एवं समाणे वि सो स-सम्माणवइढणे सइ तल्लिच्छो होत्था । एगया गोंडलनयरंमि भागवयसत्ताहपारायणस्स सम्म आयोजणं होसी, तहिं बहवो विउसवरा समागच्छित्था, सो वि बंभणवरो एयंमि समायोजणम्मि समागओ। गोंडलम्मि निय-उत्तारगे समागंतृणं नियवत्थूई सम्मं निरूवेइ । तइया भागवयस्स ठाणंमि महाभारहं निग्गयं । अण्णे विउसा नियनियमहाभारहं गहिऊणं समागया । सो बम्हणपंडिओ चिंतेइ'मए किं कायव्वं, नियगामं गंतूणं भागवयाणयणसमओ अहुणा नत्थि, कल्लंमि विउसबुंदालंकियसहाए किं करिस्सं' एवं सो अईव वाउलो संजाओ । तइया मज्झण्हसमयंमि एगो हरिजणो पहसंमज्जणटुं तहिं समागओ । सो मुहोगारेण तं विउसवरं अईव चिंतामग्गं दट्टणं पुच्छेद-भो महाराय ! कम्मि वि कम्मि पडिओ किं । पुवं पंडिओ किं पि न वएइ, परंतु पुणरुत्तं पुच्छिज्जमाणो सो साहेइ-'नियगामाओ इहागमणे पमाएणं भागवयट्ठाणे महाभारहं समागय, मम गामो इओ नवकोसपज्जते दूरं वट्टेइ, तहिं गंतूणं इहागमणकालो अहुणा नत्थि, अओ किं कायव्वं ति विमूढो अहं जाओ म्हि' । सो हरिजणो कहेइ-एयकज्जम्मि अलं वियारणाए, तुव भागवयं एत्थ अहं आणेमि । विउसो वएइ-असक्कं इमं, एवं दूरयराओ इह कह समागच्छेज्जा !, इह गामाओ अन्नस्स कासवि आणेउं न सुलह, मईयं भागवयं । सो हरिजणो वएइ-तुम्ह गामाओ तुम्हेच्चय-घराओ तुम्हकेरं चिय भागवयं हं आणेमि, न अन्नस्स, केवलं तुम्हे पंचक्खणं जाव नयणाई निमीलित्ता चिद्रेह, तुम्हेच्चयं भागवयं अवस्सं इहमेव आगच्छिस्सइ। तइया ૨૨૮. in Education in For Personal & Private Use Only M ainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy