SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ | 10 पाईअविम्नाणकहाण विउसमाहणस्स कहा-१०० ॥१२७॥ देवी भासित्था एयं सव्वंमए कयं, किमटुं अप्पघायं कुणेसि ?, चरित्तं गिण्हेहि । तं सोच्चा तेयलिपुत्तपहाणेण चरित्तं गहियं । राया वि समागंतूणं चरणेसुं पडिऊणं नियं अवराहं खमावेइ । एवं मंतिमुणी बहुकालं भूमीए विहरित्ता चउइसपुव्वधरो होऊणं कमेण घाइकम्मक्खएणं केवलनाणं आसज्ज मुत्तिपयं पावित्था । इत्थं 'पिया रज्जलोहेण पुत्ताणं पि विडंबणं विहेइ त्ति पिउणो वि सिणेहो कारिमो वियाणियब्वो त्ति उबएसोइहयं पिउस्स नेहं, नाऊणं कारिमं तुमे भविया !। तह उज्जमेह जेणं, इहपरलोए सया सोक्खं ॥१९॥ रज्जलोहेण पुत्ताणं पि विडंबणाकारग-कणयकेउनरिंदस्स नवनउइयमी कहा समत्ता ॥९९॥ -उवएसमालाए । तामसी विज्जागहणंमि विउसमाहणस्स सयइमी कहा-॥ १०॥ जा विज्जा पारंभे, अच्छेरविहाइणी वि पज्जते । असुहकरी सा हेया, नियंसणं माहणो इहयं ॥१०॥ इह जगंमि दइवी तामसी य दोणि विज्जाओ संति । तत्थ दइवी विज्जा इह-परलोगहियकरी, तामसी य विज्जा आसुरीरूवा असुराणं पिव इह लोगंमि किंचि अच्छेरपयंसणी वि भयंकरी, जओ पज्जंतकाले संकिलेसकारिणी एगंतदुक्खदाइणी य, परलोगंमि दुग्गइफलसंपायणी धम्मभंसविहाइणी सा मइलरूवा सव्वहा चइयव्वा । इह माहणविउसस्स नायगं - १. पिता । २. कृत्रिमः । ॥१२७॥ Jain Education U For Personal Private Use Only W alne brary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy