________________
पाइअविन्नाणकहाण
कणयकेउनरिंदस्स कहा-९९
॥१२६||
जुत्ता, जओ मंततंताईहिं भत्तुणो वसीकरणं महादोसाय होज्जा । अहवा अम्हाणं पि गहियसव्वविरईणं महब्वइणी] एयं केम्मणाइपयोगकरणं न समुइयं । तुम जं भोगटुं वसीकरण करावेसि, ते भोगा संसारिजीवाण दुक्खहेयवो, किंपागफलसरिसा विसया पारंभरमणिज्जा परिणामे अइदारुणा निरयाइदुग्गइदुहदायगा, दीहकालं सेविया वि विसया न तित्तिजणगा, अओ एयं विसयाभिलासं चइत्ता जिणवरवुत्तं सुद्धधम्म समायराहि ?, जेण सव्वदृसिद्धी होज्जा। एवं सुब्बयासाहुणीमुहाओ उवएसं सोच्चा तीए तब्बयणं पडिवण्णं । भत्तुस्स अणुण्णं घेत्तूणं चारित्तं गहियं । पिएण विमुत्तकोहेण वुत्तं धन्ना तुम, जेण चारित्तं गहियं । अओ देवीभूयाए तुमए मज्झ पडिबोहण₹ अवस्सं समागंतव्वं । सा वि तं पडिवज्जित्ता भूमीए विहरित्था । चिरकालं निरइयारं चरणं पालिऊणं सा देवत्तणेण उप्पन्ना। ओहिनाणेण पुल्वभवभत्तारं अवलोइऊणं पडिबोहिउं सो देवो समागओ । बहूहि पि उवएसेहिं सो तेयलिपुत्तो पडिबोहं न पत्तो, तओ देवेण चिंतियं-रज्जमोहेण एसो पडिबोहं न पावेइ, अओ देवेण रण्णो चित्तैविवजाओ कओ । मंतिम्मि सहाए समागए परंमुहीहोइऊणं ठिओ राया दंसणं न देइ। तेयलिपुत्तेणं चिंतियं-राया मज्झ उवरिं अईव रुट्ठो, दुठेण केण वि किमवि मईयं छिदं कहियं विलोइज्जइ । अओ न याणेमि किं एसो काही ? केण वा मरणेण मं हणिस्सइ ?, अप्पघायं काऊणं मरणं चिय वरं' ति चिंतिऊणं तेण कंठमि पासो दिण्णो । देवप्पहावेण सो तुट्टिओ, पुणो विसं भक्खियं, तंपि सुहा विव जायं, पुणो खग्गेण मत्थयं छिंदिउं पारद्धं, तइया देवेण खग्गधारा निबद्धा, पुणो अग्गिमझमि पविट्ठो, अग्गी वि जलरूवेण परिणओ । एवं सव्वे वि मरणप्पयासा देवेण निप्फलीकया । पच्छा पयडीहोऊणं पोट्टिला
१. कार्मणादिप्रयोगः । २. विपर्यासः-चित्तभ्रमः ।
॥१२६॥
Jain Education
For Personal Private Use Only
hdjainerbrary.org