SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण कणयकेउनरिंदस्स कहा-९९ ॥१२६|| जुत्ता, जओ मंततंताईहिं भत्तुणो वसीकरणं महादोसाय होज्जा । अहवा अम्हाणं पि गहियसव्वविरईणं महब्वइणी] एयं केम्मणाइपयोगकरणं न समुइयं । तुम जं भोगटुं वसीकरण करावेसि, ते भोगा संसारिजीवाण दुक्खहेयवो, किंपागफलसरिसा विसया पारंभरमणिज्जा परिणामे अइदारुणा निरयाइदुग्गइदुहदायगा, दीहकालं सेविया वि विसया न तित्तिजणगा, अओ एयं विसयाभिलासं चइत्ता जिणवरवुत्तं सुद्धधम्म समायराहि ?, जेण सव्वदृसिद्धी होज्जा। एवं सुब्बयासाहुणीमुहाओ उवएसं सोच्चा तीए तब्बयणं पडिवण्णं । भत्तुस्स अणुण्णं घेत्तूणं चारित्तं गहियं । पिएण विमुत्तकोहेण वुत्तं धन्ना तुम, जेण चारित्तं गहियं । अओ देवीभूयाए तुमए मज्झ पडिबोहण₹ अवस्सं समागंतव्वं । सा वि तं पडिवज्जित्ता भूमीए विहरित्था । चिरकालं निरइयारं चरणं पालिऊणं सा देवत्तणेण उप्पन्ना। ओहिनाणेण पुल्वभवभत्तारं अवलोइऊणं पडिबोहिउं सो देवो समागओ । बहूहि पि उवएसेहिं सो तेयलिपुत्तो पडिबोहं न पत्तो, तओ देवेण चिंतियं-रज्जमोहेण एसो पडिबोहं न पावेइ, अओ देवेण रण्णो चित्तैविवजाओ कओ । मंतिम्मि सहाए समागए परंमुहीहोइऊणं ठिओ राया दंसणं न देइ। तेयलिपुत्तेणं चिंतियं-राया मज्झ उवरिं अईव रुट्ठो, दुठेण केण वि किमवि मईयं छिदं कहियं विलोइज्जइ । अओ न याणेमि किं एसो काही ? केण वा मरणेण मं हणिस्सइ ?, अप्पघायं काऊणं मरणं चिय वरं' ति चिंतिऊणं तेण कंठमि पासो दिण्णो । देवप्पहावेण सो तुट्टिओ, पुणो विसं भक्खियं, तंपि सुहा विव जायं, पुणो खग्गेण मत्थयं छिंदिउं पारद्धं, तइया देवेण खग्गधारा निबद्धा, पुणो अग्गिमझमि पविट्ठो, अग्गी वि जलरूवेण परिणओ । एवं सव्वे वि मरणप्पयासा देवेण निप्फलीकया । पच्छा पयडीहोऊणं पोट्टिला १. कार्मणादिप्रयोगः । २. विपर्यासः-चित्तभ्रमः । ॥१२६॥ Jain Education For Personal Private Use Only hdjainerbrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy