________________
पाइविन्नाणकाए
कणयकेउनरिंदस्स कहा-९९
॥१२५॥
सुणिऊण तीए वयणं मंतिणा पडिवन्नं । समए देवीए पुत्तो जाओ। पच्छन्नवित्तीए मंतिणा सो नियमज्जापोट्टिलाए समप्पिओ । तयवसरे पोट्टिलापसूया पुत्ती पउमावईए देवीए समप्पिआ। पच्छा दासीए निवस्स पुत्तीजम्मसरूवं वियाणावियं । अह मंतिगेहमि वुडिंढ पावंतस्स रायकुमारस्स कणयज्झउ त्ति नाम दिण्णं, कमेण सो जोवणं पत्तो । तयम्मि समए कणयकेउनरिंदो परलोगं गओ । सव्वे वि सामंतपमुहा चिंताउला जाया । एयं रज्जं कास समप्पिस्सामु त्ति ! । तयवसरे मंतिणा तेयलिपुत्तेण सम्बंपि पउमावईदेवीसरूवं निरूविअं । तइया कणयज्झयं रायनंदणं णच्चा सव्वे वि पहिट्ठा संजाया । सव्वेहिं पि महयाडंबरेण सो कणयज्झयकुमारो रज्जम्मि ठविओ । कणयज्झयनरिंदेण मंतिं महुवगारिणं वियाणिऊणं अईव तस्स सम्माणं दिण्णं । महया आणंदेण रज्जं पालेमाणस्स तस्स कियंतो कालो गओ। एगया मंतिणो गेहमि पोट्टिला पिया पुवं पाणेहिंतो वि अहिगा वि केणई कम्मदोसेणं अणिवा जाया । भिन्नसेज्जा कया । पोट्टिलाए मणंसि एयं महादुक्खं उप्पन्नं । वुत्तं च
आणाभंगो नरिंदाणं, गुरूणं माणमद्दणं । भिन्नसेज्जा य नारीणं, असत्यवहमुच्चइ ॥ पियावमाणदुहियाए तीए विसेसेण दाणाइधम्मकिच्चं पारद्धं । एगया पोट्टिलाघरंमि एगा मुव्वया साहुणी आहारटुं समागया । संमुहं गंतूणं सुद्धाहारेणं पडिलाहिऊणं पंजलिं काऊणं पोट्टिलाए पुटुं-भो भगवइ ! तारिसं किं पि बिहेहि, जेण मम पिओ बसीहोज्जा, परुवयारो च्चिय परमं पुण्णं, जओ वुत्तं
दो पुरिसे धरइ धरा, अहवा दोहिपि धारिया धरणी । उवयारे जस्स मई, उवयारो जं न वीसरइ ॥ इअ पोटिलावयण सुच्चा सुव्वया साहुणी साहेइ-तुमए किं वुत्तं ?, एयारिसी पउत्ती उत्तममहिलाणं न
॥१२५॥
ल
Jain Education International
For Personal & Private Use Only
www.jainerbrary.org