________________
पाइअविन्नाणकहाण
॥१२९॥
असदहंतो वि स अक्खीइं निमीलिऊणं खणं संठिओ । खणंतरंमि तस्सेव भागवयं तस्समीवंमि आवडियं, तेण उग्घा - डिएहिं नयणेहिं समागयं नियं भागवयं दिट्टं, संपत्तच्छेरो सव्वसत्थपारंगओ स विउसो चिंतेइ - एसो हरिजणो सिद्धमंतो अत्थि । तओ तम्मंतगहणलालसो हरिजणं साहेइ - मम एयं मंतपयाणं कुणेह । तेण तस्स मंतपयाणं अंगी - कयं । विउसस्स मंतसाहणसामग्गि उवदंसिऊणं 'ताईं घेत्तूर्ण राईए मसाणमज्झे आगंतव्वं' ति कहियं । सो विउसो उवयोगिसव्वसंभारे घेत्तूणं मसाणंमि आगओ । हरिजणो वि तहिं तं अविक्स्वंतो संटिओ आसि । तओ ते दो मसाणस्स एगंतठाणंमि गया । हरिजणो तहिं भूमीए छुरिंगाए एवं महंतं वटुलं बिहेऊणं तम्मज्झम्मि विउस ठविणं साहेइ- 'तुमं भयरहिओ होऊणं मए वृत्ताई मंतपयाइं सम्मं वएज्जासि' । हरिजणेण मंतपओगो पारो । समयंतरेण ते पुट्ठे किं किमवि दीसइ ? । बम्हणविउसेण वृत्तं मए किंपि न पासिज्जइ । एयं सोच्चा 'एयं कहं जायें' ति वियारंतो सो मइलविज्जादेवं तक्कारणं पुच्छित्था, तेण आसुरीविज्जादेवेण वृत्तं - एस बम्हणो पवित्तयमो सत्थपारगओ अस्थि, एयंमि बम्हतेयं अस्थि । तेण तेयसा अम्हे डज्झामो, तओ तुमं तस्स बम्हणत्तणं दूरं करावसु । पुवं तु जमि चम्माई पक्खालिज्र्ज्जति, तस्स चम्मकारकुंडस्स जलं तं पिवावसु, जेण सो अपवित्तो भविस्सइ, तेण तस्स सुहवियारा असुहत्तणेण परिणया भविस्संति । सत्थपारंगया वि तस्स दूरीहोहि । तझ्या तस्स विज्जा सिज्झिहिइ । इमं वृत्तं सो बंभणस्स कहेइ । सो बम्हणो चिंतेइ अरे ! अहं विमूढो होऊणं कहं इहं समागओ ? | पढियसव्वधम्मसत्थो अहं महणत्तणं कहं चएमि ?, अलाहि इमीए आसुरीविज्जाए एवं पच्छातावं कुणंतो हरिजणं मंतपढण निसेहित्ता वएइ - धम्मभंसविहाणीए एयाए विज्जाए मम पयोजणं नत्थि । हरिजणो वएइ अहुणा आसुरीविज्जाए बहुप
For Personal & Private Use Only
Jain Education International
ॐ विउसमाहणस्स कहा- १००
॥१२९॥
www.jainbrary.org