SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण ॥१२९॥ असदहंतो वि स अक्खीइं निमीलिऊणं खणं संठिओ । खणंतरंमि तस्सेव भागवयं तस्समीवंमि आवडियं, तेण उग्घा - डिएहिं नयणेहिं समागयं नियं भागवयं दिट्टं, संपत्तच्छेरो सव्वसत्थपारंगओ स विउसो चिंतेइ - एसो हरिजणो सिद्धमंतो अत्थि । तओ तम्मंतगहणलालसो हरिजणं साहेइ - मम एयं मंतपयाणं कुणेह । तेण तस्स मंतपयाणं अंगी - कयं । विउसस्स मंतसाहणसामग्गि उवदंसिऊणं 'ताईं घेत्तूर्ण राईए मसाणमज्झे आगंतव्वं' ति कहियं । सो विउसो उवयोगिसव्वसंभारे घेत्तूणं मसाणंमि आगओ । हरिजणो वि तहिं तं अविक्स्वंतो संटिओ आसि । तओ ते दो मसाणस्स एगंतठाणंमि गया । हरिजणो तहिं भूमीए छुरिंगाए एवं महंतं वटुलं बिहेऊणं तम्मज्झम्मि विउस ठविणं साहेइ- 'तुमं भयरहिओ होऊणं मए वृत्ताई मंतपयाइं सम्मं वएज्जासि' । हरिजणेण मंतपओगो पारो । समयंतरेण ते पुट्ठे किं किमवि दीसइ ? । बम्हणविउसेण वृत्तं मए किंपि न पासिज्जइ । एयं सोच्चा 'एयं कहं जायें' ति वियारंतो सो मइलविज्जादेवं तक्कारणं पुच्छित्था, तेण आसुरीविज्जादेवेण वृत्तं - एस बम्हणो पवित्तयमो सत्थपारगओ अस्थि, एयंमि बम्हतेयं अस्थि । तेण तेयसा अम्हे डज्झामो, तओ तुमं तस्स बम्हणत्तणं दूरं करावसु । पुवं तु जमि चम्माई पक्खालिज्र्ज्जति, तस्स चम्मकारकुंडस्स जलं तं पिवावसु, जेण सो अपवित्तो भविस्सइ, तेण तस्स सुहवियारा असुहत्तणेण परिणया भविस्संति । सत्थपारंगया वि तस्स दूरीहोहि । तझ्या तस्स विज्जा सिज्झिहिइ । इमं वृत्तं सो बंभणस्स कहेइ । सो बम्हणो चिंतेइ अरे ! अहं विमूढो होऊणं कहं इहं समागओ ? | पढियसव्वधम्मसत्थो अहं महणत्तणं कहं चएमि ?, अलाहि इमीए आसुरीविज्जाए एवं पच्छातावं कुणंतो हरिजणं मंतपढण निसेहित्ता वएइ - धम्मभंसविहाणीए एयाए विज्जाए मम पयोजणं नत्थि । हरिजणो वएइ अहुणा आसुरीविज्जाए बहुप For Personal & Private Use Only Jain Education International ॐ विउसमाहणस्स कहा- १०० ॥१२९॥ www.jainbrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy