SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ पाइअविम्नाणकहा मरुदेवीए कहा-९८ ॥१२३॥ वलियाई । एवं सहस्ससंखेसु वरिसेसुं गएसुं उसहसामिणो केवलनाणं समुप्पन्नं । चउसट्ठिसुरिंदेहिं समागच्च समवसरणं रइयं, भरहस्स उज्जाणपालेण वड्ढावणिया दिण्णा, भरहो वि समागंतूणं मरुदेवाए सिरिउसहदेवसरूवं साहित्था-तुं मम पइदिणं उवालंभं देसि, जं मज्झ अंगओ सीयायवाइपीलं अणुभवेइ, एगागी वर्णमि य वियरेइ त्ति । तओ अज्ज आगच्छसु मए सद्धिं ? तब पुत्तस्स महिइिंढ दावेमि इअ वयणसवणेण सोक्कंठं पियामहिं हत्थिर्खधंमि ठविऊणं सो समोसरणं समागच्छित्था । तहिं देवदुंदुहिनिणाय सोच्चा मरुदेवी अईव हरिसवई संजाया देवदेवीणं जयजयसई सुणिऊणं तीए रोमुग्गमो संजाओ, नयणाहिंतो हरिसंसूई निग्गयाइं, तव्वसेणं अच्छिगयतिमिररोगे अवगए तीए सव्वंपि पागारतिग-असोगच्छत्तचामराइसरूवं दिदै, अणुवमं पाडिहेराइयमहिडिंढ दळूणं मणंसि मरुदेवी एवं बियारिस्था--धिरत्थु इमं संसारं, धिद्धी मोह, अहं एवं वियाणियवई, जं मम णंदणो एगागी वर्णमि बुहुक्खिओ पिवासिओ परिभमंतो होही, परं इमो एयावति इढिं पत्तो वि कया बि मम संदेसयं पि न पेसित्था । अहं तु पइदिणं नंदणमोहेण अईब दुक्खिा संजाया, तो धिगत्थु कारिमं एगपाक्खियं सिणेहं, को पुत्तो ?, का माया ?, सव्वो वि इमो जणो नियत्थसाहणरसिगो, न को वि कास वि वल्लहो, इअ चिंतमाणी भावबिसुद्धीए घाइकम्मखएण केवलनाणं आसज्ज अंतमुहुत्तंमि खीणाउसा सा मोक्खे अव्वाबाहं सुहं पत्ता । एयाए ओसप्पिणीए अच्चंतथावरा एसा पढमसिद्धत्ति साहिऊणं तीए सरीरं देवेहिं खीरसमुद्दे खित्तं । अणेण केई वएइरे-तवसंजमाइविहाणं विणा जह मरुदेवा सिद्धा तहा अम्हे वि मोक्ख गच्छिस्सामोत्ति आलंबणं गिण्हंति एयालंबणं विवेगिहिं न गेझं जओ सा अच्चंतथावरा कयावि अपत्ततसभवा अबद्धातिव्वकम्मा अच्चंतलहुकम्मा आसि । तओ केवलविसुद्धभावणाए सिद्धा । अणंतजीवेसु मोक्खं गएसु एरिसो जीवो एगुच्चिय वियाणियब्यो। ॥१२॥ Jain Education For Persona Private Use Only majainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy