________________
पाइअविन्नाणकहाणी
यसेलसिहरं गओ, तत्थ सिलायले अणसणं काऊणं मासिएण भत्तेण कालगओ समाणो एगावयारभावेण तइयंमि सग्गमि समुप्पण्णो । तओ अणंतरं चइऊणं महाविदेहमि सिद्धिं पाविहिइ । उवएसो
सणंतचक्किणो वुत्तं, खणियभावदंसगं । सोच्चा विणस्सरे देहे, ममत्तं चय सव्वहा ॥१७॥ थोवेण निमित्तेणं बुज्झमाणसणंतकुमारचक्किणो सत्ताणउइयमी कहा समत्ता ॥९७॥
-उवपसमालाए।
मरुदेवीए कहा-९८
॥१२२॥
भावणाविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवीए अट्ठाणउइयमी कहा–९८ तवसंजमगुणरहिया, भव्वा सिज्झन्ति केइ भावेण । एत्थ जहा लहुकम्मा, मरुदेवी भगवई सिद्धा ॥९८॥
जइया सिरिउसहदेवेण चरित्तं गहियं तइया भरहो चक्कवट्टी महाराया होत्था । सामिणी सिरिउसहनाहजणणी मरुदेवा पइदिणं भरहं उवालंभित्था -हे वच्छ ! तुं रज्जसुहमोहिओ मईयपुत्तस्स सुद्धिं पि न विहेसि, अहं लोगमुहाओ एवं सुणेमि-'मम पुत्तो उसहो एगं वरिसं जोव अन्नं जलं च विणा बुहुक्खिओ पिवासिओ, वत्थं विणा एगागी वर्णमि वियरंतो अत्थि. सीय-तावाइयं सहन्तो महादुक्खं अणुभवेइ, एगवारं तं ममकेर पुत्तं इहयं आणेहि, तस्स भोयणाइयं समप्पेमि, पुत्तमुहं च विलोएमि' । तया भरहेण वुत्तं-'मायर ! मा सोगं कुणेसु, अम्हे सयसंखा वि तुव च्चिय पुत्ता हवेमो' । मरुदेवीए कहियं-तं सच्चं, परन्तु अंबफलाभिलासिणो किं अंबलिगाफलेण ?, तं उसहं पुत्तं विणा सब्बो वि एस संसारो मम उ सुन्नो च्चिय, एवं पइदिणं उबालंभं दितीए पुत्तविओगाओ रोयणं कुणंतीए तोए नेत्ताणं पडलाई
॥१२२॥
Jain Educati
o
nal
For Personal Private Use Only
w.jainerbrary.org