SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाणी यसेलसिहरं गओ, तत्थ सिलायले अणसणं काऊणं मासिएण भत्तेण कालगओ समाणो एगावयारभावेण तइयंमि सग्गमि समुप्पण्णो । तओ अणंतरं चइऊणं महाविदेहमि सिद्धिं पाविहिइ । उवएसो सणंतचक्किणो वुत्तं, खणियभावदंसगं । सोच्चा विणस्सरे देहे, ममत्तं चय सव्वहा ॥१७॥ थोवेण निमित्तेणं बुज्झमाणसणंतकुमारचक्किणो सत्ताणउइयमी कहा समत्ता ॥९७॥ -उवपसमालाए। मरुदेवीए कहा-९८ ॥१२२॥ भावणाविसुद्धीए सिरिउसहजिणीसरजणणीमरुदेवीए अट्ठाणउइयमी कहा–९८ तवसंजमगुणरहिया, भव्वा सिज्झन्ति केइ भावेण । एत्थ जहा लहुकम्मा, मरुदेवी भगवई सिद्धा ॥९८॥ जइया सिरिउसहदेवेण चरित्तं गहियं तइया भरहो चक्कवट्टी महाराया होत्था । सामिणी सिरिउसहनाहजणणी मरुदेवा पइदिणं भरहं उवालंभित्था -हे वच्छ ! तुं रज्जसुहमोहिओ मईयपुत्तस्स सुद्धिं पि न विहेसि, अहं लोगमुहाओ एवं सुणेमि-'मम पुत्तो उसहो एगं वरिसं जोव अन्नं जलं च विणा बुहुक्खिओ पिवासिओ, वत्थं विणा एगागी वर्णमि वियरंतो अत्थि. सीय-तावाइयं सहन्तो महादुक्खं अणुभवेइ, एगवारं तं ममकेर पुत्तं इहयं आणेहि, तस्स भोयणाइयं समप्पेमि, पुत्तमुहं च विलोएमि' । तया भरहेण वुत्तं-'मायर ! मा सोगं कुणेसु, अम्हे सयसंखा वि तुव च्चिय पुत्ता हवेमो' । मरुदेवीए कहियं-तं सच्चं, परन्तु अंबफलाभिलासिणो किं अंबलिगाफलेण ?, तं उसहं पुत्तं विणा सब्बो वि एस संसारो मम उ सुन्नो च्चिय, एवं पइदिणं उबालंभं दितीए पुत्तविओगाओ रोयणं कुणंतीए तोए नेत्ताणं पडलाई ॥१२२॥ Jain Educati o nal For Personal Private Use Only w.jainerbrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy