________________
पाइअविन्नाणकहाण
विक्कमकनरिदस्स कहा-९५
॥११६॥
परुवयारम्मि परदक्खभंजणविक्कमक्कनरिंदस्स पंचाणउइयमी कहा-९५। नियलाहं चइत्ता जो, उवयारपरी सया। उत्तमो सो नरो होइ, विक्कमस्सेह नायगं ॥९५॥ ___ एगया विक्कमक्कभूवस्स पुरओ एगो माहणो आगंतूणं वयासी नरिंद ! तुं सच्चवंतो परुवयारपरो सि । मए रेवयगिरिम्मि भेरवसिद्धपुरिसोवासणा परकायपवेसविजढ़े छम्मासं जाव कया, सो य विज्ज न देइ, तुं तं दावेहि । तओ परदुक्खभंजणो सो राया तेण सहं तहिं गओ। तस्स सेवा तहा कीरइ, जहा सो सिग्धं पसण्णो होऊण वयासी-मणवंछियं मग्गसु । राया वएइ-एयस्स माहणस्स विजं देहि । सिद्धपुरिसो पाह--अणेण मम छम्मासी सेवा कया, परंतु तारिससुपत्तयाऽभावेण विज्जा न दिण्णा, तुं तु सुपत्तं सि, तेण विज देमि । जइ एयरस विजं अप्पेमि तइया एसो:तुव अणटकरो होहिइ । परुवयारसीलेण भूवेण 'जं भावी तं होउ' त्ति वोत्तूणं बलेणावि तस्स विज्जा दाविया । तओ तेण रण्णो वि विजा दिण्णा । पच्छा बलिया ते दुण्णि कमेण नियनयरस्स समीवे समागया । तइया पुरम्मि रण्णो पट्टहत्थी अकम्हा मच्चु पत्तो, तेण मंतिपमुहा दुक्खिया जाया । तओ परकायपवेसविज्जापरिक्खणटुं राया नियदेहरक्खाए पुराओ बाहिरं तं माहणं मोत्तणं पट्टहत्थिणो देहम्मि पविसिऊणं सजीवो हत्थी जाओ, मंतिपमुहा हरिसिया जाया । तया सो खुद्दवित्ती माहणो विक्कमक्कसरीरम्मि पविसिअ रज्जगहणाय पुरमज्झम्मि समागओ । तओ सब्बो लोगो रायाण समागयं गयं च सजीवं दट्टणं पसन्नो जाओ । सव्वे मंतिपमुहा तं रायाण सेवेइरे । परं सो राया आलविउं न जाणेइ एव । तेण सव्वे वयासी-राया गैहिलो जाओ । तओ पट्टराणी वि रायाणं असरिसजंपणेण न बहुं मन्नेछ ।
॥११६॥
१-अथिलः ।
JanEducation
For Personal Private Use Only
www.jainelibrary.org