________________
पाइअविन्नाणकहाण
कुम्मापुत्तस्स कहा-९४
॥११५॥
खवगस्सेणिं समारूढा खीणरागदोसमोहा केवलिणो जाया । तओ ते जिणीसरंते गंतूणं केवलिपरिसाए समासीणा । तत्थुवविद्वो इंदो जगदुत्तमं जिणाधीसं पुच्छेइ-सामिय ! इमेहिं तुब्भे केण हेउणा न बंदिया है। पहू कहेइ-जं एएसि कुम्मापुत्ताओ केवलं जायं, एएण कारणेण एएहिं अम्हे न वंदिया । पुणो वि इंदो पुच्छेद-एसो कुम्मापुत्तो कइया महब्बई भावी ? । पहुणा आइटुं-इओ सत्तमदिणस्स तइयपहरम्मि सो महत्वई होही इअ कहिऊण जगदुत्तमजिणवरो दिणयरुव तमतिमिराणि हरंतो बिहरंतो महिअलम्मि जयइ । तओ कुम्मापुत्तो महासत्तो गिहत्थवेसं मोत्तूण मुणिबरवेसं गि हत्ता देवविहियकणयकमले आसीणो सो केवलिपबरो धम्म परिकहेइ-धम्मस्स दाणसील-तव-भावभेएहिं चउरो भेया भवंति । तत्थ वि
दाणाणमभयदाणं, नाणाण जहेव केवलं नाणं । झाणाण सुक्कझाणं, तह भावो सव्वधम्मेसुं॥
गिहवासे वि वसंता भव्वा मणहरेण भावेण केवलनाणं पावंति, इत्थ अम्हे य उदाहरणं । इअ देसणं सुणित्ता अवगयतत्ता माय- पियरो वि चारित्त घेत्तूण परिपालियसुचारित्ता वरसत्ता सम्गई पत्ता । अन्ने वि बहुअभविया केवलिस्स वयणाइं आयन्निअ संमत्तं देसविरई चरित्तं च पडिवन्ना । इअ बोहियबहुअनरो केवलिप्पवरो य कुम्मापुत्तो केवलिपरिआयं सुचिरं पालिऊणं सिर्व पत्तो । उबएसोकुम्मापुत्तचारितं, सोच्चा सम्भावभूसियं एयं । जत्तं तहा विहिज्जसु, जेण अणंतं मुहं हवइ ॥१४॥ भावधम्मम्मि कुम्मापुत्तस्स चउनउइयमी कहा समत्ता-॥ ९४ ॥
-कुम्मापुत्तचरिआओ।
॥११५॥
JainEducation
For Personal Private Use Only
Alfalaineiterary.org