SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण कुम्मापुत्तस्स कहा-९४ ॥११५॥ खवगस्सेणिं समारूढा खीणरागदोसमोहा केवलिणो जाया । तओ ते जिणीसरंते गंतूणं केवलिपरिसाए समासीणा । तत्थुवविद्वो इंदो जगदुत्तमं जिणाधीसं पुच्छेइ-सामिय ! इमेहिं तुब्भे केण हेउणा न बंदिया है। पहू कहेइ-जं एएसि कुम्मापुत्ताओ केवलं जायं, एएण कारणेण एएहिं अम्हे न वंदिया । पुणो वि इंदो पुच्छेद-एसो कुम्मापुत्तो कइया महब्बई भावी ? । पहुणा आइटुं-इओ सत्तमदिणस्स तइयपहरम्मि सो महत्वई होही इअ कहिऊण जगदुत्तमजिणवरो दिणयरुव तमतिमिराणि हरंतो बिहरंतो महिअलम्मि जयइ । तओ कुम्मापुत्तो महासत्तो गिहत्थवेसं मोत्तूण मुणिबरवेसं गि हत्ता देवविहियकणयकमले आसीणो सो केवलिपबरो धम्म परिकहेइ-धम्मस्स दाणसील-तव-भावभेएहिं चउरो भेया भवंति । तत्थ वि दाणाणमभयदाणं, नाणाण जहेव केवलं नाणं । झाणाण सुक्कझाणं, तह भावो सव्वधम्मेसुं॥ गिहवासे वि वसंता भव्वा मणहरेण भावेण केवलनाणं पावंति, इत्थ अम्हे य उदाहरणं । इअ देसणं सुणित्ता अवगयतत्ता माय- पियरो वि चारित्त घेत्तूण परिपालियसुचारित्ता वरसत्ता सम्गई पत्ता । अन्ने वि बहुअभविया केवलिस्स वयणाइं आयन्निअ संमत्तं देसविरई चरित्तं च पडिवन्ना । इअ बोहियबहुअनरो केवलिप्पवरो य कुम्मापुत्तो केवलिपरिआयं सुचिरं पालिऊणं सिर्व पत्तो । उबएसोकुम्मापुत्तचारितं, सोच्चा सम्भावभूसियं एयं । जत्तं तहा विहिज्जसु, जेण अणंतं मुहं हवइ ॥१४॥ भावधम्मम्मि कुम्मापुत्तस्स चउनउइयमी कहा समत्ता-॥ ९४ ॥ -कुम्मापुत्तचरिआओ। ॥११५॥ JainEducation For Personal Private Use Only Alfalaineiterary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy