________________
पाइअविन्नाणकहाणॐ
कुम्मापुत्तस्स कहा-९४
॥११४॥
जिणवयणसद्दहणं च लहेइ, तत्थ संजमो, तहिं च अपमायभावो सदुल्लहो वियाणियव्यो । वुत्तं च
ते धन्ना कयपुन्ना, जेणं लहिऊण सव्वसामग्गिं । चइय पमायं चारित-पालगा जंति परमपयं ॥ ____ इअ जिणुवयेसं सोच्चा के वि सम्मत्तं के वि चारित्तं के वि देसविरई पडिवन्ना । इत्थंतरम्मि दोणनिवो दुमादेवी जे कुम्मापुत्तस्स पुवभवमायपियरा तह य जक्खिणीजीवकमला तीए य भत्ता भमरनरिंदो जे महासुक्कम्मि उप्पन्ना ते चउरो तओ चविऊणं भरहखित्ते वेयड्ढे खेयरा जाया । चउरो वि ते भुत्तभोगा चारणसमणंतियम्मि गहियचरणा तत्थेव समागंतूणं जिणिदं अभिवंदिऊणं निविट्ठा । तइया चक्कवट्टी ते चारणसमणे दट्टणं तं घम्मचक्किणं पुच्छेइ-भयवं ! के अमी चारणसमणा ?, कत्तो समागया ?, ता जिणवरो पयंपेइ-नरिंद ! निसुणेहि, एए चारणमुणिणो अम्ह नमणत्थं भारहवेयड्ढाओ समागया। तो चक्कवट्टी पुच्छेइ-भयवं ! वेयइढभरहवासम्मि संपइ किं को वि चक्की वा केवली वा अस्थि ? । अह जिणवरो जंपेइ-नरिंद ! संपइ भरहे चक्की वा नाणी वा नत्थि, किं तु गिहवासे कुम्मापुत्तो केवली अस्थि । चक्कवट्टी पडिपुच्छेइ-भयवं ! केवली घरम्मि बसइ ? । पहू साहेइ- नियअम्मापिऊणं पडिबोहाय सो वसेइ । तओ ते चारणमुणिणो पुच्छंति-भयवं ! अम्हाणं केवलनाणं होहिइ ? । पहुणा कहियं-तुब्भं पि अचिरेणं केवलं भविस्सइ । सामिय ! अम्हाणं केवलं कया होही ? । तइया जगदुत्तमतित्थयरो साहेइ-जइया कुम्मापुत्तो केवली तुम्हाणं महासुक्कमंदिरविमाणकहं कहिस्सइ, तइया भो ! तुम्हाणं केवलं होही । इअ सुणिऊणं मुणिअतत्ता ते चउरो चारणमुणिणो जिणीसरं नमंसित्ता तस्स समीवे पत्ता जाब तुसणिआ चिटुंति, ताव कुम्मापुत्तकेवलिणा वुत्तं तुझं जिणेण कहियं जं महासुक्के मंदिर विमाणसुक्खं समणुभूअं, तयटुं इह समागया । इय वयणसवणसंजायजाईसरणेण चउरो वि चारणसमणा संभरियपुव्वजम्मा ते
॥११४॥
00
Jain Educati
o
nal
W
For Personal & Private Use Only
M
w
.jainelibrary.org