SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ पाइअविन्माणकहाण कुम्मापुतस्स कहा-९४ ५११३॥ खवगसेटिं पबन्नस्स मुक्कज्झाणानलेण कम्मिंधणनिवहं दहंतस्स तस्स अणंतं केवलवरनाणं समुप्पन्नं । जइ ताव चारित्तं अहं गिण्हामि ता नृणं सुयसोगवियोगदुहियाणं मायतायाण मरणं हवेज्जा । तम्हा केवलनाणी भावचारित्ती सो कुमारो नियमायतायउवरोहाओ घरम्म चिरं चिय चिढइ । वुत्तं चकुम्मापुत्तसरिच्छो, को पुत्तो मायतायपयभत्तो । जो केवली वि स घरे, ठिओ चिरं तयणुकंपाइ ॥ कुम्मापुत्ता अन्नो, को धन्नो जो समायतायाणं । बोहत्थं नाणी वि हु, घरे ठिओऽन्नायवित्तीए ॥ जं गिहिणो वि कुम्मापुत्तस्स केवलनाणं उप्पन्नं, तं तत्थ भावविसुद्धी वियाणियब्बा । भावेण भरहचक्की आयंसघरम्मि, वंसग्गमारूढो मुणिवरे पेक्खतो इलाइपुत्तो, तह य भरहेसरपिक्खणं कुणतो गिहत्थो वि आसाढभूइमुणी केवलनाणं संपत्तो । तओ मेरुस्स सरिसवस्स य जेत्तियमित्तं अंतरं तत्तियं दव्व-भावत्थवाणं अंतरं वियाणियत्वं । वुत्तं चउक्कोसं दव्वत्थवं, आराहिअ जाइ अच्चुयं जाव । भावत्थवेण पावइ, अंतमुहत्तेण निव्वाणं ॥ इह महाविदेहम्मि मंगलावई विजए रयणसंचया नाम नयरी, तीए नयरीए देवाइच्चो नाम चकवट्टी रज्ज परिभुजइ । अण्णया जगदुत्तमनामो तित्थयरो उज्जाणम्मि समोसरिओ। देवेहिं समोसरणं विनिम्मियं । चक्की जिणागमणं सोच्चा सपरिवारो वंदणकए समागओ । तिक्खुत्तो आयाहिणपयाहिणं करिअ जिणंदं वंदिअ उदयपयेसे उबविट्ठो । तओ सो पहू भवियजणाणं सुहासमाणीए वाणीए धम्मं कहेइ-भो ! भो ! सुणंतु भविया ! अयं जीवो कहं पि निगोयमज्झाओ निग्गंतूणं बहुएहिं भवेहिं पबलपुण्णेहिं मणुअत्तं, तत्तो आरियखित्तं नीरोगदेहं सुहगुरुसंजोगं धम्मसवणं For Personal Private Use Only ॥११३॥ Education n ational www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy