SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाणी कुम्मापु त्तस्स कहा-९४ ॥११२॥ दसणीणं हिंसाइसंजुयं धम्मं सुणिय अईव खेयं समावन्ना । वुत्तं चनसा दिक्खा न सा भिक्खा, न तं दाणं न सो तवो। न तं झाणं न तं मोणं, दया जत्थ न विज्जइ ॥ दाणं देउ, मोणं विहेउ, वेदाइयं च वियाणेउ, देवादियं निच्चं झाएउ, तह वि दयाविरहियं सव्वं निप्फलं चेव णायव्वं । तओ नरवइणा जिणसासणसूरिणो आहूया, ते जिणागमतत्तसारं अहिंसाइधम्मसरूवं परूवेइरे । तहा हि छज्जीवनिकायाणं, परिपालणमेव विज्जए धम्मो । जेणं महव्वएमुं पढम, पाणाइवायवयं ॥ एक्कच्चिय इत्थ वयं, निद्दिटुं जिणवरेहि सव्वेहिं । पाणाइवायविरमण-मवसेसा तस्स रक्खत्थं ॥ इम मुणिवरवयणाई सोचा देवोए चित्तं परमसमुल्लासं आवन्नं । पडिपुण्णेसुं दिणेमुं संपुन्नदोहला कुम्मादेवी सुहवासरे सुहलग्गे पुत्तरयणं पसूआ । अम्मापिऊहिं धम्मागमसवणदोहलाणुसारेण धम्मदेवत्ति नामं पइट्ठियं । उल्लावरोण य अवरनामं कुम्मापुत्त त्ति ठवियं । सो कमेण वड्ढमाणो सयमेव सबुद्धीए बाबत्तरि कलाओ अहिज्जइ. अज्झावगो उ नवरं सक्खित्तणं संपत्तो । किं तु सो पुवभवकयबालगबंधणुच्छालणाइकम्मवसेण दुहत्थपमाणदेहो वामणओ जाओ । निरुवमरूवगुणेण तरुणीजणचित्ताई मोहितो सोहग्गाइगुणजुत्तो कमेण सो जुव्वणं पत्तो विमुणियतत्तो कुम्मापुत्तो विसयविरत्तो संजाओ । वुत्तं चहरिहरबंभाइसुरा, विसएहि वसीकया य सव्वे वि । धन्नो कुम्मापुत्तो, विसया वि वसीकया जेण ॥ जं तेण पुब्बभवम्मि सुचिरं सुचारित्तं पालियं तेण तारुण्णे वि तस्स विसयविरत्तत्तणं संजायं । अण्णदिणम्मि मुणीसरगुणिज्जमाणागमं सुणतस्स कुमारस्स जाईसरणं समुप्पण्णं । जाईसरणेण संसारासारय मुणंतस्स भावविसुद्धीए W ॥११॥ Jan Educatio n al For Personal Private Use Only
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy