________________
पाइअविन्नाणकहाणी
कुम्मापु त्तस्स कहा-९४
॥११२॥
दसणीणं हिंसाइसंजुयं धम्मं सुणिय अईव खेयं समावन्ना । वुत्तं चनसा दिक्खा न सा भिक्खा, न तं दाणं न सो तवो। न तं झाणं न तं मोणं, दया जत्थ न विज्जइ ॥
दाणं देउ, मोणं विहेउ, वेदाइयं च वियाणेउ, देवादियं निच्चं झाएउ, तह वि दयाविरहियं सव्वं निप्फलं चेव णायव्वं । तओ नरवइणा जिणसासणसूरिणो आहूया, ते जिणागमतत्तसारं अहिंसाइधम्मसरूवं परूवेइरे । तहा हि
छज्जीवनिकायाणं, परिपालणमेव विज्जए धम्मो । जेणं महव्वएमुं पढम, पाणाइवायवयं ॥ एक्कच्चिय इत्थ वयं, निद्दिटुं जिणवरेहि सव्वेहिं । पाणाइवायविरमण-मवसेसा तस्स रक्खत्थं ॥
इम मुणिवरवयणाई सोचा देवोए चित्तं परमसमुल्लासं आवन्नं । पडिपुण्णेसुं दिणेमुं संपुन्नदोहला कुम्मादेवी सुहवासरे सुहलग्गे पुत्तरयणं पसूआ । अम्मापिऊहिं धम्मागमसवणदोहलाणुसारेण धम्मदेवत्ति नामं पइट्ठियं । उल्लावरोण य अवरनामं कुम्मापुत्त त्ति ठवियं । सो कमेण वड्ढमाणो सयमेव सबुद्धीए बाबत्तरि कलाओ अहिज्जइ. अज्झावगो उ नवरं सक्खित्तणं संपत्तो । किं तु सो पुवभवकयबालगबंधणुच्छालणाइकम्मवसेण दुहत्थपमाणदेहो वामणओ जाओ । निरुवमरूवगुणेण तरुणीजणचित्ताई मोहितो सोहग्गाइगुणजुत्तो कमेण सो जुव्वणं पत्तो विमुणियतत्तो कुम्मापुत्तो विसयविरत्तो संजाओ । वुत्तं चहरिहरबंभाइसुरा, विसएहि वसीकया य सव्वे वि । धन्नो कुम्मापुत्तो, विसया वि वसीकया जेण ॥
जं तेण पुब्बभवम्मि सुचिरं सुचारित्तं पालियं तेण तारुण्णे वि तस्स विसयविरत्तत्तणं संजायं । अण्णदिणम्मि मुणीसरगुणिज्जमाणागमं सुणतस्स कुमारस्स जाईसरणं समुप्पण्णं । जाईसरणेण संसारासारय मुणंतस्स भावविसुद्धीए
W
॥११॥
Jan Educatio
n
al
For Personal Private Use Only