SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण कुम्मापुत्तस्स कहा-९४ ॥११॥ इअ देसणं सोच्चा जक्खिणीए सम्मत्तं पडिवन्न । कुमरेण य गुरुअंतिए चारित्तं गहियं । तओ सो थेराणं पायमूले चउद्दसपुब्बिं अहिज्जइ, दुक्करतवचरणपरो अम्मापिऊहिं समं विहरेइ । एवं कुमारो अम्मापियरो तिन्नि वि ते चारित्तं पालिऊणं महासुक्कदेवलोगे मंदिरविमाणम्मि उप्पन्ना । सा जक्खिणी वि तओ चइत्ता वेसालीए नयरीए भमरभूवइणो भज्जा निम्मलसीलधरा कमला नामेणं संजाया । भमरनरिंदो कमलादेवी य दुवे वि गहियजिणधम्मा अंतसुहज्झवसाया तत्थेव देवलोगम्मि सुरवरा जाया । इओ य भरहखेत्तम्मि रायगिहं वरनयरं अस्थि । तत्थ य महिंदसीहो अरिकरिविणासे सिहुव्व रज कुणेइ । तस्स य कुम्मा नाम महादेवी अस्थि । विसयसुहं भुंजताणं ताणं सुहेण कालो वच्चइ । अन्नदिणे सा देवी नियसयणिज्जम्मि सुत्तजागरिया सुमिणम्मि मणहरणं सुरभवणं पिच्छइ । पभायसमए जाए सयणिज्जाओ उदिऊणं सा देवी रायसमीवं गंतूणं महुराहिं वग्गूहिं जंपेइ-सामि ! अज्ज अहं सुमिणम्मि सुरभवणं पासिऊणं पडिबुद्धा । अस्स सुमिणस्स को फलविसेसो भविस्सइ ? इअ सुणिअ रोमंचिअसरीरो हट्टतुट्ठो राया नियमइविहवाणुसारेण एरिसं वयणं साहेइ-देवि ! तुमं सड्ढसत्तदिणाहिए नवमासे पडिपुण्णे बहुलक्खणगुणजुत्तं पुत्तं पाबिहिसि । इअ नरवइणो वयणं सुणिऊणं हट्ठतुहियया नरनाहाणुन्नाया सा नियट्ठाणं समागया । तत्थ य कुमारजीवो देवाउं पालिऊणं कुम्मादेवीए उयरम्मि सरम्मि हंसव्व अवइन्नो, तेण गब्भेण सा अणुवमं सोहागं समुव्वहइ, गब्भस्स य अणुभावेणं तीसे धम्मागमसवणदोहलो सुहपुण्णोदएण उप्पन्नो। तओ नरवइणा कुम्मादेवीए धम्मसवणकए छदसणविउसा सद्दाविआ । ते ण्हाया कयबलिकम्मा कयासीपदाणा नरवइणा दत्तसम्माणा भद्दासणोबविट्ठा निअनिअधम्मं पयासंति । जिणधम्मरया सा कुम्मादेवी इअरेसिं ॥११॥ 001 Jain Education Mwana For Personal Private Use Only w.jaineibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy