________________
पाइअविन्नाणकहाण
कुम्मापुत्तस्स कहा-९४
॥११॥
इअ देसणं सोच्चा जक्खिणीए सम्मत्तं पडिवन्न । कुमरेण य गुरुअंतिए चारित्तं गहियं । तओ सो थेराणं पायमूले चउद्दसपुब्बिं अहिज्जइ, दुक्करतवचरणपरो अम्मापिऊहिं समं विहरेइ । एवं कुमारो अम्मापियरो तिन्नि वि ते चारित्तं पालिऊणं महासुक्कदेवलोगे मंदिरविमाणम्मि उप्पन्ना । सा जक्खिणी वि तओ चइत्ता वेसालीए नयरीए भमरभूवइणो भज्जा निम्मलसीलधरा कमला नामेणं संजाया । भमरनरिंदो कमलादेवी य दुवे वि गहियजिणधम्मा अंतसुहज्झवसाया तत्थेव देवलोगम्मि सुरवरा जाया ।
इओ य भरहखेत्तम्मि रायगिहं वरनयरं अस्थि । तत्थ य महिंदसीहो अरिकरिविणासे सिहुव्व रज कुणेइ । तस्स य कुम्मा नाम महादेवी अस्थि । विसयसुहं भुंजताणं ताणं सुहेण कालो वच्चइ । अन्नदिणे सा देवी नियसयणिज्जम्मि सुत्तजागरिया सुमिणम्मि मणहरणं सुरभवणं पिच्छइ । पभायसमए जाए सयणिज्जाओ उदिऊणं सा देवी रायसमीवं गंतूणं महुराहिं वग्गूहिं जंपेइ-सामि ! अज्ज अहं सुमिणम्मि सुरभवणं पासिऊणं पडिबुद्धा । अस्स सुमिणस्स को फलविसेसो भविस्सइ ? इअ सुणिअ रोमंचिअसरीरो हट्टतुट्ठो राया नियमइविहवाणुसारेण एरिसं वयणं साहेइ-देवि ! तुमं सड्ढसत्तदिणाहिए नवमासे पडिपुण्णे बहुलक्खणगुणजुत्तं पुत्तं पाबिहिसि । इअ नरवइणो वयणं सुणिऊणं हट्ठतुहियया नरनाहाणुन्नाया सा नियट्ठाणं समागया । तत्थ य कुमारजीवो देवाउं पालिऊणं कुम्मादेवीए उयरम्मि सरम्मि हंसव्व अवइन्नो, तेण गब्भेण सा अणुवमं सोहागं समुव्वहइ, गब्भस्स य अणुभावेणं तीसे धम्मागमसवणदोहलो सुहपुण्णोदएण उप्पन्नो। तओ नरवइणा कुम्मादेवीए धम्मसवणकए छदसणविउसा सद्दाविआ । ते ण्हाया कयबलिकम्मा कयासीपदाणा नरवइणा दत्तसम्माणा भद्दासणोबविट्ठा निअनिअधम्मं पयासंति । जिणधम्मरया सा कुम्मादेवी इअरेसिं
॥११॥
001
Jain Education Mwana
For Personal Private Use Only
w.jaineibrary.org