SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ पाइ अविन्नाणकहाए ॥११०॥ Jain Education nat तित्थयरा य गणहरा, चक्कधरा सबलवासुदेवाय । अइवलिणो वि न सक्का, काउं आउस्स संघाणं ॥ इअ केवलिवयणाईं सोच्चा विसण्णचित्ता सा अमरी नियभवणं संपत्ता, कुमारेण दिट्ठा पुट्ठा य - सामिणि ! पिए ! अज्जण उणा मणे विसण्णा सि ? । सा किंचि वि अकहंती महाविसायभरं वहन्ती पुणो निब्बंधणेण पुट्ठा सयलं वृत्तंतं साहए - सामिय ! मए अवहिणा तुह अप्पं चिय जीवियं नाऊणं आउससरूवं केवलिपासे पुट्ठे कहियं च । एएण कारणेण नाह ! अहं अब दुखिया तुह विरहं कहं सहिस्सामि ? | कुमरो जंपइ-पिए ! खेयं मा कुणसु, जलबिंदुचंचले जीविए को थिरत्तं मन्ने ?, जइ मज्झुवरिं सिणेहं धरेसि ता पाणप्पिए ! केवलिस्स पासम्मि मं मुंचसु, जेण अप्पणो कज्जं करेमि । तो तीए ससत्तीए केवलिपासम्मि कुमरो पाविओ । सो केवलिणं वंदिऊणं जहरिहठाणं आसीणो । तत्थ ठिभा मायतायमुणी पुत्तस्स सिणेहेण तं कुमरं अवलोइऊणं रोइउं पवत्ता । अयाणंतो कुमारो वि केवलिणा समाइट्ठो - कुमार ! वंदसु मायतायमुणी इह समासीणा । सो कुमारो केवलिणं पुच्छह-पहु ! एएसिं वयग्गहो कहं जाओ ? । केवलिणा वि पुत्तवियोगकारणं वज्जरियं । इअ सुणिअ सो कुमारो मोरो जह जलहरं जह व चकोरो चंदं तह मायतायमुणिणो पलोइत्ता हरिसवसुल्लसियरोमंचो संतुट्ठो संजाओ । सो य नियमाय - तायमुणीण कंठम्मि विलग्गिऊणं रोयंतो एयाए जक्खिणीए महुरवयहिं निवारिओ । तओ अमरी नियमायत्तायदंसणपमोयभरभरियं कुमरं केवलिणो सगासम्म विणिवेसए । अह केवल सब्वेसि तेसिं उवगारकारणं धम्मदेसणं कुणेइ । जो भविओ मणुअभवं लहिऊणं धम्मम्मि पमायं आयरइ सो चिंतामणिरयणं लदूणं रयणागरम्मि गमेइ । ते धन्ना कयपुन्ना, जे जिणधम्मं धरंति निअहियए । तेसिं चिय मणुअत्तं, सहलं सलहिज्जए लोए ॥ For Personal & Private Use Only कुम्मापु तस्स कहा- ९४ ॥११०॥ janelbrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy