SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाए कुम्मापु कहा-९४ ॥१०९॥ कज्जे सुरभवणे आणीओ सि । पिअ ! सुकयवसओ अज्ज मज्झ मिलिओ सि । इय वयणं सोचा तस्स पुब्वभवस्स सिणेहो समुल्लसिओ, 'कत्थ वि एसा दिवा' इअ ऊहापोहवसेण जाईसरणं समुप्पण्णं । पुब्वभववुत्तंतो तेण कुमरेण नियपियाए कहिओ । तत्तो सा सुरी निअसत्तीए तस्सरीरम्मि असुहाणं पुग्गलाणं अवहारं सुभपुग्गलाणं च पक्वेवं करिअ पंचिंदियविसयसुहाई भुंजेइ । एवं दुण्हं पि तत्थ थिआणं विसयसुहेहिं विलसंताणं सुहेणं कालो गच्छइ ।। अह पुत्तविओगेण दुक्खिएहिं अम्मापियरेहिं केवली पुट्ठो-भयवं ! कहेह् अम्हं सो पुत्तो कत्थ गओ ? । तो केवली पयंपेइ-सुणेह, सो तुम्हाणं पुत्तो वंतरीए अवहरिओ । केवलिवयणेण अइविम्हिया ते साहति–कहं देवा अपवित्तनरं अवहरंति ? वुत्तं च चत्तारि पंच जोअणसयाइ, गंधो अ मणुअलोगस्स । उड्ढे वच्चइ जेणं, न हु देवा तेण आयंति ॥ पंचसु जिणकल्लाणे-सु चेव महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंती मुरा इहयं ॥ ___ तओ केवलिणा तीसे जम्मंतरसिणेहाइयं कहियं । तं सोच्चा ते बिंति-सामिय ! कया वि अम्हाणं कुमारसंगमो कह वि होही ? । केवलिणा वुत्तं-पुणो जया इह वयं आगमिस्सामो, तइआ भविस्सइ । इअ संबंध सोच्चा संविग्गा कुमरमायपियरो लहुपुत्तं रज्जे ठविअ तयंतियम्मि चरणं आवन्ना । दुक्करतव-चरणपरा विसुद्धाहारगवेसगा निस्संगचित्ता तिगुत्तिगुत्ता ते केवलिणा सद्धिं विहरंति । अन्नदिणे गामाणुग्गामं विहरतो सो केवली तेहिं संजुत्ता तत्थेव दुग्गिलवणे समोसढो । अह सा जक्खिणी अवहिणा कुमारस्स आउं थोवं वियाणिऊणं तं केवलिं कयंजली पुच्छेइ-भयवं! अप्पं जीवियं कहमवि अभिवड्ढेउं तीरिजए ?। तओ सो केवली कहेइ ॥१०॥ JainEducation international For Personas Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy