________________
पाइअविन्नाणकहाए
कुम्मापु
कहा-९४
॥१०९॥
कज्जे सुरभवणे आणीओ सि । पिअ ! सुकयवसओ अज्ज मज्झ मिलिओ सि । इय वयणं सोचा तस्स पुब्वभवस्स सिणेहो समुल्लसिओ, 'कत्थ वि एसा दिवा' इअ ऊहापोहवसेण जाईसरणं समुप्पण्णं । पुब्वभववुत्तंतो तेण कुमरेण नियपियाए कहिओ । तत्तो सा सुरी निअसत्तीए तस्सरीरम्मि असुहाणं पुग्गलाणं अवहारं सुभपुग्गलाणं च पक्वेवं करिअ पंचिंदियविसयसुहाई भुंजेइ । एवं दुण्हं पि तत्थ थिआणं विसयसुहेहिं विलसंताणं सुहेणं कालो गच्छइ ।।
अह पुत्तविओगेण दुक्खिएहिं अम्मापियरेहिं केवली पुट्ठो-भयवं ! कहेह् अम्हं सो पुत्तो कत्थ गओ ? । तो केवली पयंपेइ-सुणेह, सो तुम्हाणं पुत्तो वंतरीए अवहरिओ । केवलिवयणेण अइविम्हिया ते साहति–कहं देवा अपवित्तनरं अवहरंति ? वुत्तं च
चत्तारि पंच जोअणसयाइ, गंधो अ मणुअलोगस्स । उड्ढे वच्चइ जेणं, न हु देवा तेण आयंति ॥ पंचसु जिणकल्लाणे-सु चेव महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंती मुरा इहयं ॥ ___ तओ केवलिणा तीसे जम्मंतरसिणेहाइयं कहियं । तं सोच्चा ते बिंति-सामिय ! कया वि अम्हाणं कुमारसंगमो कह वि होही ? । केवलिणा वुत्तं-पुणो जया इह वयं आगमिस्सामो, तइआ भविस्सइ । इअ संबंध सोच्चा संविग्गा कुमरमायपियरो लहुपुत्तं रज्जे ठविअ तयंतियम्मि चरणं आवन्ना । दुक्करतव-चरणपरा विसुद्धाहारगवेसगा निस्संगचित्ता तिगुत्तिगुत्ता ते केवलिणा सद्धिं विहरंति । अन्नदिणे गामाणुग्गामं विहरतो सो केवली तेहिं संजुत्ता तत्थेव दुग्गिलवणे समोसढो । अह सा जक्खिणी अवहिणा कुमारस्स आउं थोवं वियाणिऊणं तं केवलिं कयंजली पुच्छेइ-भयवं! अप्पं जीवियं कहमवि अभिवड्ढेउं तीरिजए ?। तओ सो केवली कहेइ
॥१०॥
JainEducation international
For Personas Private Use Only
www.jainelibrary.org