________________
पाइअविम्नाणकहाण
कुम्मापुत्तस्स
कहा-९४
॥१०८॥
कहं वा तेण गिहवासे वसंतेण केवलवरनाणं समुप्पाडियं ?' । तएणं समणे भयवं महावीरे जोयणगामिणीए वाणीए वागरेइ-गोयम ! जं मे कुम्मापुत्तस्स चरियं पुच्छसि, तं एगग्गमणो होऊणं निसामेहि ।
इह जंबुद्दीवे भरहखेत्तस्स मज्झम्मि दुग्गमपुराभिहाणं पुरं अस्थि । तहिं च दोणनरिंदो रज्जं पालेइ । तस्स नरिंदस्स दुमा नामेण पट्टराणी अस्थि । तीए दुल्लभनामकुमारो रम्मरूवजियमारो सुकमारो सुओ अस्थि । सो कुमारी नियजोव्वणमएण परे बहुकुमारे कंदुगं पिव गयणतले उच्छालितो सया रमेइ ।।
अन्नया तस्स पुरस्स उजाणे सुलोयणनामा केवली समोसरिओ । तत्थुज्जाणे भद्दमुही नाम जक्खिणी वसइ । सा मुलायणकेवलिं पणमिअ एवं पुच्छेद-भय ! पुब्वभवे हं माणवई नाम माणवो मुवेलवेलंधरदेवस्स परिभोग्गा पाणपिया आसि । आउक्खए इह वणे भद्दमही नाम जक्खिणी जाया । पुणो मम भत्ता कहिं उप्पन्नो ?, नाह ! त
आइससु । तओ केवली भणेइ-भद्दे ! निसुणसु, इत्थेव नयरे दोणनरवइस्स सुओ दल्लहो नाम तुज्झ पिओ उप्पन्नो । त निसुणिअ हिट्ठा भद्दमुही जक्खिणी माणवईरूवधरा कुमारसमीवम्मि संपत्ता । बहुकुमारुच्छालणिक्कतल्लिच्छं तं कुमार दट्टणं हसिऊणं सा जंपेइ-किं इमेण रंकरमणेण ?, जइ तुज्झ चित्तं विचित्तचित्तम्मि चंचलं होइ' ता मज्झं अणुधावसु । इणं वयणं सुणिअ सो कुमारो तं कन्नं अणुधावइ । तप्पुरओ धावंती सावि तं निअवणं नेइ । बहुसालवडस्स अहोपहेण पायालमज्झं आणीओ सो रमणिज्ज सुरभवणं पासेइ । अइ विम्हयमावणो एसो इअ चिंतिउं लग्गो'किं इंदजालं एवं' अहवा सुमिणम्मि इमं सुमिणं दीसइ, अहयं नियनयरीओ इअ भवणे केण आणीओ ! इअ संदेहाउलियं कुमारं पल्लंके निवेसिऊणं वंतरवहू विन्नवेइ-'सामिय ! वयणं निसामेसु, नाह ! चिरकालेण दिट्ठो सि, तुं निअ
॥१०८॥
Jain Education international
For Personal Private Use Only
www.jaintbrary.org