SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ पाइअविम्नाणकहाण कुम्मापुत्तस्स कहा-९४ ॥१०८॥ कहं वा तेण गिहवासे वसंतेण केवलवरनाणं समुप्पाडियं ?' । तएणं समणे भयवं महावीरे जोयणगामिणीए वाणीए वागरेइ-गोयम ! जं मे कुम्मापुत्तस्स चरियं पुच्छसि, तं एगग्गमणो होऊणं निसामेहि । इह जंबुद्दीवे भरहखेत्तस्स मज्झम्मि दुग्गमपुराभिहाणं पुरं अस्थि । तहिं च दोणनरिंदो रज्जं पालेइ । तस्स नरिंदस्स दुमा नामेण पट्टराणी अस्थि । तीए दुल्लभनामकुमारो रम्मरूवजियमारो सुकमारो सुओ अस्थि । सो कुमारी नियजोव्वणमएण परे बहुकुमारे कंदुगं पिव गयणतले उच्छालितो सया रमेइ ।। अन्नया तस्स पुरस्स उजाणे सुलोयणनामा केवली समोसरिओ । तत्थुज्जाणे भद्दमुही नाम जक्खिणी वसइ । सा मुलायणकेवलिं पणमिअ एवं पुच्छेद-भय ! पुब्वभवे हं माणवई नाम माणवो मुवेलवेलंधरदेवस्स परिभोग्गा पाणपिया आसि । आउक्खए इह वणे भद्दमही नाम जक्खिणी जाया । पुणो मम भत्ता कहिं उप्पन्नो ?, नाह ! त आइससु । तओ केवली भणेइ-भद्दे ! निसुणसु, इत्थेव नयरे दोणनरवइस्स सुओ दल्लहो नाम तुज्झ पिओ उप्पन्नो । त निसुणिअ हिट्ठा भद्दमुही जक्खिणी माणवईरूवधरा कुमारसमीवम्मि संपत्ता । बहुकुमारुच्छालणिक्कतल्लिच्छं तं कुमार दट्टणं हसिऊणं सा जंपेइ-किं इमेण रंकरमणेण ?, जइ तुज्झ चित्तं विचित्तचित्तम्मि चंचलं होइ' ता मज्झं अणुधावसु । इणं वयणं सुणिअ सो कुमारो तं कन्नं अणुधावइ । तप्पुरओ धावंती सावि तं निअवणं नेइ । बहुसालवडस्स अहोपहेण पायालमज्झं आणीओ सो रमणिज्ज सुरभवणं पासेइ । अइ विम्हयमावणो एसो इअ चिंतिउं लग्गो'किं इंदजालं एवं' अहवा सुमिणम्मि इमं सुमिणं दीसइ, अहयं नियनयरीओ इअ भवणे केण आणीओ ! इअ संदेहाउलियं कुमारं पल्लंके निवेसिऊणं वंतरवहू विन्नवेइ-'सामिय ! वयणं निसामेसु, नाह ! चिरकालेण दिट्ठो सि, तुं निअ ॥१०८॥ Jain Education international For Personal Private Use Only www.jaintbrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy