________________
पाइअविन्नाणकहाए
॥१०७॥
Jain Education International
ससागरं तं रुक्खं सागरम्मि पक्खिविऊणं अण्णरुक्खारूढाओ ताओ नियवासम्मि समागयाओ । सागरम्मि पडिओ सागरो वि दुहा नीचअं गओ । जओ वुत्तं—
जो अहं पावे, लोहगसियमाणसो । जओ लोहपराहूओ, सागरो सागरं गओ ॥
उवएसो
लुद्धसागरसेट्टिणो, अंते जाणिअ दुग्गई । मई धरेह संतोसे, भव्वा इच्छेह सगई ॥९३॥ अइलोहम्म सागरसेट्ठिणो तिणउइयमी कहा समत्ता ॥९३॥
भाव म्मम्म कुम्मापुत्तस्स चउनउइयमी कहा सड्ढो गिहे वसंतो वि, भावधम्मेण भूसिओ | कुम्मापुत्तव्व पावेइ, केवलनाणमुज्जलं ॥९४॥ रायगिहे नयरे गुणसिलए चेहए वद्धमाणजिणो समोसरिओ । देवेहिं समवसरणं विहियं, तत्थ निविट्ठो सिरिवीरो दाणाइच उप्पयारं धम्मं कहेइ । दाण-सील - तव - भाव-भेएहिं चउग्विहो धम्मो हवइ । तेसु भावधम्मो महप्पहावो । भावो भवदहितरणी, भावो सग्गापवग्गपुरसरणी । भवियाणं मणचिंतिअ - अर्चितचिंतामणी भावो ॥ भावेण कुम्मपुत्तो, अवगयतत्तो अगहियचारित्तो । गिहवासे वि वसंतो, संपत्तो केवलं नाणं ॥ इत्थंतरे इंदभ्रूई नामं अणगारे भगवं महावीरं वंदइ, वंदित्ता एवं वयासी - 'भयवं ! को नाम कुम्मापुत्तो ?,
For Personal & Private Use Only
- उपदेशप्रासादात्
-
॥ ९४ ॥
कुम्मापुतस्स कहा- ९४
॥१०७॥
www.jainelibrary.org