________________
पाइअवि-19 न्नाणकहाणी
सेट्ठिणो कहा-९३
॥१०६||
वहूणं चरित्तं, चिंतियं च कल्लम्मि विलोइस्सामि एयाओ कहिं वच्चंति । तओ बीयदिणसंझाए सव्वं नियकज्जं किच्चा तत्थ रुक्खस्स कोडरम्मि पविसिऊणं संठिओ । राईए रुक्खो पुब व चलिऊणं सुवण्णदीवम्मि गओ । चउरो वि वहूओ वणे भमेइरे । कम्मकरो वि रुक्खकोडराओ बाहिरं निस्सरित्ता सव्वत्थ सुवण्णं पासंतो विम्हिओ बहूसमागमावसरं जाव कियंतं सुवण्णं घेत्तणं पुवरीईए कोडरम्मि पविट्ठो। आगयाओ ताओ। मंतसत्तीए रुक्खो गयणम्मि उप्पडिओ। खण्ण ताओ नियद्राणं आगया । एवं कियंते समए गए कम्मकरो सुवण्णबलेण गिहकम्मं सम्मं न विहेइ । सेठिणो सम्मुहं वएइ । धुत्तेण सेट्टिणा चिंतियं-जं अणेण मम गेहाओ किंपि लद्धं होही। एगया रहंसि सेठ्ठिणा तहा भासिओ, जहा तेण तुच्छपत्तेण सव्वो वि वुत्तंतो पयासिओ । 'अज्ज हं गच्छिस्सामि, कया बि तुमए कास वि न कहियवं' ति किंकरं जाणावित्ता रत्तीए पच्छण्णो सो रक्खकोडरम्मि पविट्ठो । पुव व रुक्खो सुवण्णदीवं गओ। कोडराओ निग्गओ सेट्ठी । तेण सव्वा वि भूमी सुवण्णमइया दिट्ठा । लोहाविद्वेण तेण कोडरसुसिरं सुवण्णेहिं भरियं । सयं च देहं संकोइऊण ठिओ, किंचि सुवणं उस्संगम्मि गिण्हित्था । तओ वहुदुर्ग कोडरस्स उवरिं चिट्ठइ, अन्नबहुदुगं च रुक्खं वहेइ त्ति ववत्थाए पच्छा आगच्छंतीणं तासिं महाभारो जाओ । जाव समुद्दमज्झम्मि समायाया ताव समिया समाणा परुप्परं कहेइरे-'एयं तरुं चइऊणं जलोवरिं जो रुक्खो तरेइ सो गिहिज्जइ' । एयं सोचा मज्झत्थिओ सो सेट्री वएइ-हे बहुओ ! अहं अब्भंतरम्मि संठिओ म्हि, एसो तरू न चयणिज्जो । ताहिं वुत्तं-'चउब्बीसकोडिसुवण्णसामिणो तव किं ऊणं जं एत्थ समेओ सि । तव पावं तुब फलियं ति वोत्तूणं 'ओसढं विणा वाही गच्छई' इअ भण्णित्ता
१ श्रमिता । २. द्विधा ।
॥१०॥
Jain Education
For Persona Private Use Only
www.jainelibrary.org