SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पाइअवि-19 न्नाणकहाणी सेट्ठिणो कहा-९३ ॥१०६|| वहूणं चरित्तं, चिंतियं च कल्लम्मि विलोइस्सामि एयाओ कहिं वच्चंति । तओ बीयदिणसंझाए सव्वं नियकज्जं किच्चा तत्थ रुक्खस्स कोडरम्मि पविसिऊणं संठिओ । राईए रुक्खो पुब व चलिऊणं सुवण्णदीवम्मि गओ । चउरो वि वहूओ वणे भमेइरे । कम्मकरो वि रुक्खकोडराओ बाहिरं निस्सरित्ता सव्वत्थ सुवण्णं पासंतो विम्हिओ बहूसमागमावसरं जाव कियंतं सुवण्णं घेत्तणं पुवरीईए कोडरम्मि पविट्ठो। आगयाओ ताओ। मंतसत्तीए रुक्खो गयणम्मि उप्पडिओ। खण्ण ताओ नियद्राणं आगया । एवं कियंते समए गए कम्मकरो सुवण्णबलेण गिहकम्मं सम्मं न विहेइ । सेठिणो सम्मुहं वएइ । धुत्तेण सेट्टिणा चिंतियं-जं अणेण मम गेहाओ किंपि लद्धं होही। एगया रहंसि सेठ्ठिणा तहा भासिओ, जहा तेण तुच्छपत्तेण सव्वो वि वुत्तंतो पयासिओ । 'अज्ज हं गच्छिस्सामि, कया बि तुमए कास वि न कहियवं' ति किंकरं जाणावित्ता रत्तीए पच्छण्णो सो रक्खकोडरम्मि पविट्ठो । पुव व रुक्खो सुवण्णदीवं गओ। कोडराओ निग्गओ सेट्ठी । तेण सव्वा वि भूमी सुवण्णमइया दिट्ठा । लोहाविद्वेण तेण कोडरसुसिरं सुवण्णेहिं भरियं । सयं च देहं संकोइऊण ठिओ, किंचि सुवणं उस्संगम्मि गिण्हित्था । तओ वहुदुर्ग कोडरस्स उवरिं चिट्ठइ, अन्नबहुदुगं च रुक्खं वहेइ त्ति ववत्थाए पच्छा आगच्छंतीणं तासिं महाभारो जाओ । जाव समुद्दमज्झम्मि समायाया ताव समिया समाणा परुप्परं कहेइरे-'एयं तरुं चइऊणं जलोवरिं जो रुक्खो तरेइ सो गिहिज्जइ' । एयं सोचा मज्झत्थिओ सो सेट्री वएइ-हे बहुओ ! अहं अब्भंतरम्मि संठिओ म्हि, एसो तरू न चयणिज्जो । ताहिं वुत्तं-'चउब्बीसकोडिसुवण्णसामिणो तव किं ऊणं जं एत्थ समेओ सि । तव पावं तुब फलियं ति वोत्तूणं 'ओसढं विणा वाही गच्छई' इअ भण्णित्ता १ श्रमिता । २. द्विधा । ॥१०॥ Jain Education For Persona Private Use Only www.jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy