________________
पाइअवि
न्नाणकहाए
११७॥
इओ यहत्थिरूवो राया पुराओ बाहिरं निग्गओ समाणो माहणदेहं सिवाभक्खियं वियाणिअ वणम्मि गओ । वणम्मि एगं सुगं मिज्जमाणं दणं तद्देहम्मि पविट्टो । सो य सुगो पारद्धिहत्थम्मि उवविसिअ वएइ--मं विक्कमक्क भूवपट्टराणीए देसु, धणं तुं बहुं पाविहिसि । तओ तेण विकमक्कपट्टराणीए सो दिण्णो । सा तस्स बहुयं धणं पयच्छेइ । महिसी तं सुगं रमावंती जीवियाओ अहिगं मन्नेड् । विविह-बट्टाईहिं कालं जावित्था । एगया सुगो वयासी - जइ कयाई मम पाणा गच्छंत तया तुमए किं कीरइ ? | महिसी आह--तुम्ह मच्चुम्मि मम मरणं चिय । तओ अन्नया भित्तिट्टियाए मरिज - माणीए घरोलियाए गए जीवे तद्देहम्मि सो सुगो पविट्टो । सुगं मयं वियाणिऊणं महिसी कद्रुभक्खणं मग्गेइ । माहणराया वयासी–तुं कहं जीविस्ससि ? | महिसी वएड - जइ सुगो जीवेज्जा तझ्या मम जीवियं । तओ विप्पराया स सरीरं मोत्तूर्ण सुगदेहम्मि पविट्ठो । तओ राया घरोलियादेहं मोत्तूर्ण नियसरीरम्मि पविट्ठो समाणो पुव्वव पहाणपमुहे सवे आलावेइ । सच्च रायाणं वियाणित्ता सब्वे लोगा पहिट्टा संजाया । तओ सुगो धरिओ हक्किओ य। विक्कमराएण अप्पणो सव्वं चरियं वृत्तं । तओ मुगो नियदेसाओ दूरीकओ कट्टेण मच्चुमावन्नो । एवं जो परम्मि जारिसं चिंतेइ विहेइ य सो तारिसं फलं पावे । विकमकराया नियरज्जं अंगीकरिऊणं सम्मं पालतो सुही जाओ । उवरसो
हंतुणो परदुक्खस्स, णायं विकमराणो । सोच्चा भवेह तुम्हे वि. सयो - वयारतप्परा ॥९५॥ परुवारविहाणम्मि परदुहभंजणविकमकरायस्स पंचानउइयमी कहा समत्ता ॥९५॥
-विक्कमचरियाओ ।
Jain Education International
For Personal & Private Use Only
विक्कमक्कनरिंदस्स कहा- ९५
॥११७॥
www.jaine brary.org