________________
पाइअवि
म्नाण कहाए
॥१०४॥
Jain Education I
आगया । तिव्वतवं कुतो सो कट्टमुणी विहरमाणो तम्मि चेव नयरम्मि समागओ । अकम्हा वज्जाघरम्मि आहारट्ठ गओ । वज्जा तं पई उवलक्खिऊणं चिंतेइ - 'एसो जइ मं उवलक्खिस्सइ तइया मं हीलिस्सइ', तओ भिक्खामज्झम्मि नियाभरणं मोत्तणं पोक्कारं कासी । चोरियदोसे भाविए सुहडेहिं भूवस्स अग्गम्मि नीओ । धाईए दिट्ठो । तओ निवस्स वृत्तं- 'तुम्ह एसो पिया' । तओ रण्णा माया 'पियरहणिरी' इअ नच्चा नयराओ निक्कासिआ । राया सड्ढो जाओ । पिउगुरुं निब्बंधेण नियपुरम्मि रक्खित्था । राया सव्विड्ढीए गुरुवंदणाय पइदिणं गच्छेइ, उवएसं च सुणेइ । कमेण जिणधम्माराहणपरो सुसावगो संजाओ । एवं पवयणपहावणाए पदोसं आवन्ना माहणा तस्स मुणिणो छिदाईं गवेसंति । तेहिं गब्भवई एगं दासिं दणं वृत्तं- 'तुं एयस्स साहुणो कलंकं पदेहि । माहणेहिं दव्वेण पलोहिया समाणी कयसाहुणीवेसा सा निवाइबहुजणमिलिए विहारट्टं उज्जमिणो साहुणो अंतिगं आगच्च आह- 'भयवं ! अप्पकेरं अमुं गब्भं अपज्जत्तं मोत्तणं तुव गमणं न जुत्तं' ति वोत्तूणं मुणिणो वत्थंचलम्मि लग्गित्था । तओ मुणी वयासी - हे बाले ! किम असच्चवयणेण अम्हे पकोवेसि ? सा साहित्था - 'न अलीगं एयं । तओ सासणुन्नइलद्धिमंतो मुणी कहेइ - 'जइ मए कओ गन्भो तया चि । जइ य मए कओ एसो गन्भो न सिया तया तुव कुक्खिं भेत्तूण पडेउ' त्ति वृत्ते समाणे तीए गन्भो पुढवीए पडिओ । तइया संभंतचित्ता सा आह- 'मए माहणवयणेहिं एवं अकज्जं कयं तं खमेउ' । माहणावि कंपमाणा मुणिपाए पणमित्था । साहुणा सावो संखित्तो । सब्वे वि मुणिदेसणाए पबुद्धा जिणधम्मनिंदं चइत्था | मुणी विकतहिं कम्माई खविऊण मुत्तिपयं पावित्था । राया वि सम्मं धम्मं आराहिऊणं सग्गं गओ ।
वृत्तं कसेट्टिणो, भवियबोहदायगं । सोच्चा अज्झप्पसुद्धीए, जत्तं कुणेह सव्वया ॥ ९२ ॥
For Personal & Private Use Only
कट्ठमुणिणो कहा- ९२
॥ १०४॥
jainelibrary.org