________________
कट्ठमुणिणो कहा-९२
पाइअविन्नाणकहाण
॥१०॥
.. पिय ! सुणसु सम्भावं, वरं मरणं अकाले वि । मे तायस्स घरे न खमं, अकज्जमेयारिसं दटुं॥
एवं वयंती सा सारिगा कुवियाए वज्जाए अग्गिम्मि पक्खित्ता । तओ सुगो मउणं कासी । एगया तस्स घरम्मि तवंसिजुगं भिक्खत्थं समागयं । एगेण वुड्ढेण लहुणो पुरओ एयं वुत्तं-'अस्स कुक्कुडस्स समंजरिं सिरं जो खाएइ, सो राया सिया । तव्वयणं तेण माहणेण कडंतराओ सुणियं । तओ सो बडुओ वज्ज पइ वयासी-इमस्स तंबचूडस्स अवस्सं सिरं मम दिज्जसु । तीए वि कहंचि तं पडिवण्णं । तओ सा वज्जा तं हंतूणं पयणद्रं अग्गिम्मि खिवित्था । सो बड्डुओ सिसाणटुं गओ। इओ पुत्तो लेहसालाओ आगओ, भोयणं च मग्गित्था । वीसरिऊणं माऊए भोयणटुं कुक्कुडसिरं दिण्णं । तओ सो पढणटुं गओ ! बडुगो समागच्च असणटुं उवविदो । सिरविहीणं मंसं दट्टणं तं पुच्छिऊणं निण्णयम्मि कए सो साहित्था-'पुत्तं हंतूणं कुक्कुडमत्थयपलं तुमं जइ देसि तइया अम्हाणं सिणेहभंगो न सिया' तीए कामंधाए पुत्तहणणं पि अंगीकयं ताणं गूढमंतो धाईए सुणिओ। तओ धाइमाया तं पुत्तं लेहसालाओ घेत्तूणं कडीए धरिऊणं नयराओ निग्गया । कमेण पिट्ठचंपानयरीए उज्जाणम्मि आगया । इओ तन्नयरसामी पुत्तरहिओ मच्चु पत्तो । तओ अमच्चाइ-कय-पंचदिव्वेहिं उज्जाणम्मि सुत्तो सो बालो पमाणीकओ रज्जम्मि अभिसित्तो।
इओ कटूसेट्री गिहम्मि आगओ ताई चत्तारि वत्थूई अदछृणं सुगं पुच्छित्था, सुगो आह-मं पंजराओ निकासेहि, तयणु निब्भओ सव्वं वएमि । तओ सेटिणा मुक्कलीकओ सो तरुसाहाए ठाउणं सेटुिं पइ बडुगवज्जाणं संबंधं वयासी । तं सोच्चा सेट्री वेरग्गेण दिक्खं गिहित्था । नरिंदभएण माहणेण सह निग्गया सा वज्जा दइव्वजोगेणं पुत्तरज्जपुरम्मि
१ बटुकः-ब्राह्मणः । २. चत्वारि-(धात्री-पुत्र-कुक्कुट-शारिकारूपाणि चत्वारि)।
"
॥१०॥
Jain Education
For Personal & Private Use Only
janesbrary.org