________________
पाइअवि
कट्ठमणिणो कहा-९२
न्नाणकहाए
॥१०२॥
सढोवरि सदं कुज्जा, आयरम्मि य आयरं । तए मे लुंचिया पक्खा, मए ते मुंडियं सिरं ॥ तओ मए नियवेरं वालियं ति वोत्तूणं सुगो अण्णहिं चलिओ। सुगस्स मइमंतस्स, नियवेरनिवारणे । नियंसणं इहं सोच्चा, होज्जा जारिसे तारिसो ॥९१॥ 'सढे सढत्तर्ण कुज्जा' इह वेसा-सुगाणं एगणउयमी कहा समत्ता ॥११॥
-पबंधपंचसईए सासणस्स पहावणाए कट्ठमुणिणो बाणउइयमी कहा-॥ ९२ ॥ दुट्टसीला जया नारी, सत्तूओ वि भयंकरा । नायं कट्टमुणिस्सेह, सासणस्स पहावगं ॥९२॥
रायगिहनयरम्मि कट्ठसेट्ठी बसइ । तस्स वज्जा भज्जा, पुत्तो देवप्पिओ लेहसालाए पढेइ । सेट्रिस्स गेहम्मि अवच्चाई पिव तिण्णि सुगसारिगा- कुक्कुडा संति । तहा एगो माहणपुत्तो नियघरम्मि रक्खिओ। सो सेट्टी एगया नियगेहभारं भज्जाए सुगस्स य अप्पिऊणं लच्छीनिमित्तं विएसम्मि चलित्था । अह माहणपुत्ते जोव्वणं पत्ते वज्जा तेण सद्धिं विसथसोक्खाई भुंजमाणा चिट्टेइ । ताणं तारिसं सरूवं दळूणं सारिगा सुगं साहित्था-'पावकम्मपरे एए निवारेमो'। सुगो वयासी
'उवएसो हि मुक्खाणं, पकोवाय न संतये । पयपाणं भुजंगाणं, केवलं विसबद्धणं ॥ संपयं समयो नत्थि । १ आदरे।
॥१०॥
lain d
ata
199
For Personas Private Use Only
www.jainelibrary.org