________________
पाइअविन्नाणकहाए
॥९७॥
Jain Education International
वृत्तं - राय ! एरिसी जीवहिंसा न कीरइ, सा निरयहेउगा वियाणियव्वा जओ हि—
इक्कस्स कए नियजीवियस्स, बहुआओ जीवकोडीओ । दुक्खे ठवंति जे केइ, ताणं किं सासयं जीअं ॥ किं तीए पढिआए, पयकोडीए पलाल-भूआए । जत्थित्तियं न नायं परस्स पीडा न कायव्वा ॥
तओ वि सो राया तम्हा पावाओ न विरओ । एवं अधम्मकज्जपसत्तो पावपरो सो सूरभूवो पावुदयेण कुट्ठी संजाओ। अणेगवेज्जेहिं चिइच्छिअस्स वि तस्स रोगो न अवगओ । तओ गंगागयाइतित्थेसुं सिणाणाई विहेइ, तह वि रणो गुणो न होसी । तओ जायतिव्वपीडो पहाणे पइ वयासी- अहं जीविउंन सक्केमि, कट्ठभक्खणेणं देहं चइसामि । तओ मंतिणो वएहरे हे राय ! कट्टभक्खणे वि कयकम्माओ न छुट्टिज्जइ, तह वि राया जया कद्रुभक्खणाय चलित्था तया तप्पुणपेरिएणव्व अकम्हा तत्थ को वि नाणी भयवंतो समागच्छत्था । तओ भूवो तं गुरुं पुच्छित्था, भयवं ! मम रोगोवसमो कहं होहिइ ? गुरू वयासी - सत्तुंजयतित्थम्मि गच्छसु, तहिं चंदकुंडम्मि सिणाणं करिता सिरिउसहदेवस्स पूआ कीरइ, तह सत्त छुट्टाई एगं च अट्ठमं तवं किच्चा रायणीतरुहिडिअम डिगाए अंगं एगवीसं दिणाई जाव लिंपिज्जइ, तइया तव रोगो अवस्सं विणस्सिहिइ । तओ नाणिगुरुवयणे कए रण्णो रोगो अवगओ । तओ सूरभूवो तहिं महंतं पासा करावेसी । तत्थ सिरिउसहदेवस्स पडिमं ठवित्था । सिरिसिद्धगिरितित्थजत्तं विरथरेण कासी । तओ सूरभूवालो नियपुत्तं रज्जम्मि ठविऊण दिक्खं घेत्तृणं सत्तुंजए गंतूर्णं तिव्वं च तवं विहेऊण सव्वकम्मक्खण सिद्धिपयं संपावित्था उवएसी
दितं सुररायस्स, रोगोवसमकारणं । सोच्चा तहेव तुम्हे वि, झाएह सिद्धगिरिं स ॥८८॥
For Personal & Private Use Only
सूरनरिदस्स
कहा-८८
॥९७॥
ainelibrary.org