________________
पाइअविन्नाणकहा
खुलल्लगस्स कहा-८९
॥९८॥
सिरिसिद्धगिरितित्थपहावम्मि सूरभूवस्स अट्ठासीयमी कहा समत्ता ॥८८॥
पबंधपंचसईए। चारित्तविराहणदोसम्मि खुल्लगस्स एगणनउइयमी कहा - ॥ ८९॥ संजमगयदोसाणं, जएह वज्जणे सया। अन्नहा दुग्गई होइ, णायव्यो इह खुल्लगो ॥८९॥
वसंतपुरम्मि देवपिओ सेट्री आसी । जोव्वणम्मि भज्जा मच्चु पत्ता, तओ सो अवरिसेण पुत्तेण सह पव्वइओ, स खुल्लगो परिसहं असहमाणो वएइ - ताय ! उबाणहाओ विणा हिंडिउं न चएमि । मोहेण पिआ पुत्तस्स उवाणहाओ करावित्था । तओ पुत्तो साहेइ-ताय ! आयवम्मि सीसं तवेइ तेण हिंडिउं न मए तीरइ । तओ पिया आयवनिवारणटुं छत्तिगं अणुजाणित्था, तओ खुल्लगो बयासी-ताय ! भिक्खाडणं काउं न सक्केमि । तओ पिआ भिक्खं समाणेऊणं पुत्तस्स देइ । एवं भूमीए संथारिउं असत्ते कट्ठफलगं पिआ अणुजाणित्था । एवं लोयट्ठाणे मुंडणं करावेइ । देह पक्खालणासत्ते पुत्ते पासुगजलं अणुजाणीअ । पुणो वएइ-सो ताय ! बम्हवयं पालिउं न सक्केमि । एयं सोच्चा पिउणा झाइयं एसो अजोग्गो । मए मोहेण एयाई कारियाई, परं एवं करावंतो पुत्तेण सह अहं पि निरयम्मि पडिस्सामि । संसारम्मि जीवाणं असंखिज्जा पुत्ता संजाया । इमस्स को मोहो ?, तओ गणाओ निक्कासिओ समाणो कमेण मरणं पावित्ता सो सुओ महिसो होत्था, पिया उ सग्गम्मि समुप्पण्णो । ओहिनाणेण पुत्तं महिसत्तणेणं जायं वियाणिऊणं सत्थवाहरूवं विहेऊणं तं चिय महिसं पाणीयाणयणटुं गिहित्था । तस्स महीसस्स पिटुम्मि बहुं नीरं ठवित्ता वाहिंतो सत्थवाहो जंपेइ-'ताय ! न सबकेमि' इच्चाई पुचभववुत्तवयगाई । तओ ताई वयणाई सुणतो सो महिसो जाइसुमरणं पावित्था । पुत्वभवं सरिता पुणो पुणो असुपवाहं मुंचमाणो झाएइ-मए उ पिउणा उत्तं चारित्तं न पालियं, तेण मरिऊण
॥२८॥
|W
Jain Education
For Personal Private Use Only
amlaines brary.org