________________
पाइअविन्नाणकद्दा ॥९६॥
Jain Education
onal
आगच्छ मम पत्ती भवाहि । तओ सा साहेइ-तुं घरम्मि गच्छ, अहं तव पिट्ठीए आगच्छस्सं । राया घरम्मि गओ । _इओ अम्हा वेरिचक्के आगच्च पुरं वेढिअं । राया उट्ठाय जुद्धं काउं बिलग्गो । तस्स महाबलं पेक्खिऊर्ण पुरमज्झम्मि पबिट्ठो समाणो झियायइ - वइरिसेणा उ महई, तेण अहुणा अहं किं कुणेमि ?, अहं तु तीए इत्थीए सद्दच्छलेण वाहिओ त्ति नज्जइ । जेण 'तुव रज्जं वड्ढेउ वड्ढेउ' इअ तीए वृत्तं तहिं वढणं विज्झवणं च कहिज्जइ, दीवो बड्ढउ-दीवो खयं नेइज्जउ, अओ रज्जं गयं । सा इत्थी दालिदिणी नज्जइ, संपई सा जइ सा नस्सह तया वरं । ‘जीवंतो नरो भद्दसयाई पासइ', एवं विमंसिऊणं राया पत्तीपुत्तसहिओ किंचि घणं घेत्तूणं छन्नं राईए पुराओ निग्गओ । पहम्मि गच्छंतो रण्णो धणं भिल्लेहिं लुटियं । कमेण धणाभावाओ परिवारो वि गओ । तओ राया पत्तीपुत्तं–जुओ पायैचारी जाओ । पाएसुं कंटगा भंजिज्जंति, रुहिरं च निग्गच्छेइ, कमेण पिवासा लग्गा । तओ राया दूरं गंत्तूर्णं पाणीयं आणेऊणं पत्तीपुत्ते पिवावित्था । फलाहारं च कुर्णतो राया पउमपुरम्मि गओ । तहिं कणतिणाईं वणाओ आऊणं विक्केउणं च सकुडुंबो भूवो निय - उयरं भरित्था । एवं तस्स रण्णो वरिसदृगं गयं ।
इओ अन्नया तप्पुण्णपेरियाए कीए वि देवयाए आगंतूणं वृत्तं गच्छाहि नियपुरं, तहिं पच्छन्नत्तणेण ठायव्वं, तुव वेरी अपुत्तओ मरिस्सइ, रज्जं च तव भविस्सह । तओ तेण देवीवयणे कए, अम्हा वइरिम्मि मयम्मि सो राया होत्था । दीहकालं रज्जं पालिऊणं सो मयणराओ पर्ज्जते नियपुत्तसूरस्स रज्जं वियरिऊणं परलोगसाहणं कासी । स सूरनरिंदो कुसंगदोसेण पइदिणं बहवे पसवे हणेइ । 'जओ गुणा दोसा य संसाग्गाओ जाएइरे' । एगया सइवेहिं
१. पादचारी ।
For Personal & Private Use Only
सूरनरिंदस्स कहा-८८
॥१६॥
www.jainebrary.org