________________
सूरनरि
पाइअविन्नाणकहाणी
कहा-८८
॥९५॥
अस्थि ? । जओ तीए पुरओ नियावराहं खमाविहिस्सं । कुणालो साहेइ-सा बलागा मरिऊण पमयवणम्मि सुगी संजाया, तहिं च गुरुवयणपडिबुद्धाए तीए जिणालयम्मि जिणिंदाणं वरपुप्फेहिं पूया कया । तेण पुण्णेण पउमपुरम्मि धणसेट्रिणो भज्जा धणवई नाम संपई संजाया अस्थि । सो तावसो एयं सोच्चा तत्थ गंतूर्ण तीए पाएK पडिऊणं साहित्था भो पुण्णवइ ! मइ किवं किच्चा मम अवराहं खमाहि । सा साहेइ-कहिं मम तुमए सद्धिं अवराहो होत्था । तावसो वएइ-मए तुम्ह बलागाभवम्मि तुमं या । सा कहेइ-एयं तुमए कहं वियाणियं । सो वयासी-जिणदासी-कुणालमायंगमुहाओ। तओ तीए अवि जाइसुमरणं संजायं । तत्तो तेहिं परुप्परं खमियं । तओ तावसो पडिबद्धो गुरुसगासम्मि पब्बज्जं घेत्तूणं उग्गं तवं करिऊणं सब्वकम्माई खविऊणं सिद्धो संजाओ। जिणदासी कुणालो य पज्जते दिक्ख गहिऊणं सिद्धा। बलागाजीवो धणवई सम्मं धम्मं आराहिऊणं सग्गं गया, कमेण मोक्खं पाविही । जिणदासी-कुणालाणं, णायं भावविसोहगं । नच्चा भव्वा जिणच्चाए, जएह सकिवा सया ॥८७॥ जीवदयासहियजिणपूआए जिणदासी-कुणालाणं सगसीइयमी कहा समत्ता ॥८७॥
-पबंधपंचसईए। सिरिसिद्धायलतित्थपहावम्मि सूरनरिंदस्स अट्ठासीयमी कहा-॥ ८८॥ सिद्धायलपहावओ, झिज्जति विग्यसंचया । जेणेह सूरभूवालो, पाविओ परमं मुहं ॥८८॥
कल्लाणगपुरम्मि मयणभूवइणो पेमवई नाम पत्ती, पुत्तो य सूरो होत्था । एगया राया पुरुज्जाणम्मि गओ, तहिं एगा सेयंबरधरा नारी तं आह-भो भूव ! अहं जइ तव पत्ती भवामु, तइया तुव रज्ज वड्ढेउ । राया वयासी
-
-
-
--
॥९
॥
-
Jain Education interna
For Personal Private Use Only
wajalne brary.org