SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पाइअविन्नाणकहाण जिणदासीए कहा-८७ ॥२४॥ जीवदयं कुणंतीए जिणच्चणपराए जिणदासीए सगसीइयमी कहा-॥ ८७ ॥ दयाजुयजिणच्चाए, नाणं दिव्वं हवेज्ज वि। जिणदासीकहा रम्मा, वुच्चइ बोहहेयवे ॥८७॥ रोहियगपुरम्मि रोहियगतावसो उग्गतवतवणपरो होत्था । सव्वहा सो दयाधम्मं न वियाणेइ । तिव्वं तवं तवमाणस्स तस्स तेउलेसा पाउब्भूया। एगया तरुतलम्मि संठियस्स तस्स सिरंसि रुक्खसाहुवविद्वा बलागा विद्वं विसज्जित्था । तइया रुद्रेण तेण तेउलेसाए सा दड्ढा । अन्नया स तावसो रोहियगनयम्मि भिक्खठें भमंतो जिणदासगेहम्मि गच्छित्था । तया तस्स भज्जा जिणदासी किवावई जिणपूआपरायणा चिरेण भिक्खं दाउं जाव उवागया । ताव रुट्ठो सो तं डहिडं मुहाओ धूमं वमंतो होत्था। तइया तेउलेसं मुयंतं तं नच्चा नाणेण वुत्तं भद्द ! तावस ! नाहं सा बलागा अम्हि । एयं सोच्चा विम्हयमणो सो वयासी-भद्दे ! कहं मए ह्यं बलागं वियाणेसि । जिणदासी कहेइ-वाणारसिं गच्छाहि, तहिं कुणालो नाम चंडालो मम अंतेवासी अस्थि, सो एयरस सरूवं साहिस्सइ । तओ सो विसेसेण विम्हिओ वाणारसीए गच्छित्था । जाव तहिं तस्स कुणालस्स दिट्ठीए पडिओ तावसो ताव तेण कुणालेण वुत्तं-'भो भद्द ! तीए जिणदासीए इह संसयच्छेयणटुं पेसिओ सि' । एवं सुणिऊणं विसेसेण विम्हयं पत्तो 'एसो वि चंडालो कहं एयं वियाणेइ' त्ति चिंतमाणो तावसो तं कुणालं पुच्छित्था-भो भद ! सा जिणदासी तुमं च मम चेट्टियं कहं बियाणेह ? । सो कुणालो वयासी-भावविसुद्धीए मम तह य जिणंदपूयं कुणंतीए तीए य जीवदयारयाए ओहिनाणं समुप्पन्नं अस्थि, तेण एयं नज्जइ । तुमं तु जीवदयाविरहियं तिव्वं तवं कुणतो वि एयाए तेउलेसाए निरयम्मि गच्छिहिसि । तओ पच्छायावं धरतो तावसो वएइ-सा बलागा मरिऊणं कहिं उप्पण्णा ॥२४॥ Jain Education For Personal & Private Use Only www.jainterary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy