________________
पाइअविन्नाणकहाण
जिणदासीए कहा-८७
॥२४॥
जीवदयं कुणंतीए जिणच्चणपराए जिणदासीए सगसीइयमी कहा-॥ ८७ ॥ दयाजुयजिणच्चाए, नाणं दिव्वं हवेज्ज वि। जिणदासीकहा रम्मा, वुच्चइ बोहहेयवे ॥८७॥
रोहियगपुरम्मि रोहियगतावसो उग्गतवतवणपरो होत्था । सव्वहा सो दयाधम्मं न वियाणेइ । तिव्वं तवं तवमाणस्स तस्स तेउलेसा पाउब्भूया। एगया तरुतलम्मि संठियस्स तस्स सिरंसि रुक्खसाहुवविद्वा बलागा विद्वं विसज्जित्था । तइया रुद्रेण तेण तेउलेसाए सा दड्ढा । अन्नया स तावसो रोहियगनयम्मि भिक्खठें भमंतो जिणदासगेहम्मि गच्छित्था । तया तस्स भज्जा जिणदासी किवावई जिणपूआपरायणा चिरेण भिक्खं दाउं जाव उवागया । ताव रुट्ठो सो तं डहिडं मुहाओ धूमं वमंतो होत्था। तइया तेउलेसं मुयंतं तं नच्चा नाणेण वुत्तं भद्द ! तावस ! नाहं सा बलागा अम्हि । एयं सोच्चा विम्हयमणो सो वयासी-भद्दे ! कहं मए ह्यं बलागं वियाणेसि । जिणदासी कहेइ-वाणारसिं गच्छाहि, तहिं कुणालो नाम चंडालो मम अंतेवासी अस्थि, सो एयरस सरूवं साहिस्सइ । तओ सो विसेसेण विम्हिओ वाणारसीए गच्छित्था । जाव तहिं तस्स कुणालस्स दिट्ठीए पडिओ तावसो ताव तेण कुणालेण वुत्तं-'भो भद्द ! तीए जिणदासीए इह संसयच्छेयणटुं पेसिओ सि' । एवं सुणिऊणं विसेसेण विम्हयं पत्तो 'एसो वि चंडालो कहं एयं वियाणेइ' त्ति चिंतमाणो तावसो तं कुणालं पुच्छित्था-भो भद ! सा जिणदासी तुमं च मम चेट्टियं कहं बियाणेह ? । सो कुणालो वयासी-भावविसुद्धीए मम तह य जिणंदपूयं कुणंतीए तीए य जीवदयारयाए ओहिनाणं समुप्पन्नं अस्थि, तेण एयं नज्जइ । तुमं तु जीवदयाविरहियं तिव्वं तवं कुणतो वि एयाए तेउलेसाए निरयम्मि गच्छिहिसि । तओ पच्छायावं धरतो तावसो वएइ-सा बलागा मरिऊणं कहिं उप्पण्णा
॥२४॥
Jain Education
For Personal & Private Use Only
www.jainterary.org