________________
पाइअवि-10 न्नाणकहा
कवहि
सड्ढस्स कहा-८६
॥१३॥
दोहणीआ, सब्वे ते कुंभा सुवण्णमइया भविस्संति । तओ पइपभायं गोदोहणाओ एगत्तीसं कुंभा भरिया । बत्तीसइमे दिवसम्मि देवीए पाएसुं पडिऊण सेट्री वएइ-माय ! तुम्ह पसाएणं एए घडा एगतीसं सुवण्णमइया होत्था । बत्तीसइमं कुंभं तहा विहेसु, जहा अहं सपरिवारं भुवं भुंजावेमि । देवीए वुत्तं-'एवं होउ' । तओ सो पमुइओ सेट्ठी पच्चूसम्मि सपरिवारं कुमारवालभूवालं निमंतित्था । पहरम्मि संजाए राया चरमुहेणं भोयणसंभारं तस्स गेहम्मि न पासेइ । 'अहो ! अणेण मए सद्धि हासं मंडियं' एवं सचिंते भूवम्मि सो आगारणटुं समागओ। सपरिवारो भूवो तस्स गेहम्मि भोयणाय आगओ । तइया देवी कामधेणुरूवेण तहिं संठिया । बत्तीसइमे कुंभम्मि सव्वपयारा भोयणसामग्गी समुप्पन्ना । सुहासरिसभोयणाऽऽसायणाओ अच्चतविम्हियचित्तेण नरिंदेण सो पुट्टो । तेण वुत्तं-सिरिजुगाइजिणज्झाणपहावाओ मम एयं सव्वं सिरिहेमचंदमूरिणो किवाफलं ति वियाणियव्वं । तओ कुमारवालनरिंदो गुरुणो माहप्पं अणुमोयंतो नियट्ठाणम्मि गओ । सो कवद्दी सड्ढो गुरुकिवासंपत्तसुहो सएव जुगादिदेवसिरिउसहजिणाराहणतल्लिच्छो गुरुदेवसेवणपरो सत्तखेत्तेसुं धणं बवंतो साहम्मियभत्तिं कुणतो दीणाऽणाहजणे उद्धरंतो नियजम्मं सहलं काऊणं सग्गसुह संपत्तो । उवएसो - जुगाइदेवज्झाणेण, गुरुभत्तकवद्दिणो । णायं सुहगरं सोच्चा, भवेहाऽऽराहगा तहा ॥८६॥ देवगुरूणं उवासणाए संपत्तसुहकवदिसइढस्स छासीइयमी कहा समत्ता ॥
-पबंधपंचसईप ।
॥१३॥
Jain Education International
For Personal & Private Use Only
www.jainibrary.org