________________
पाइअविनाणकहाण
कवहिसड्ढस्स कहा-८६
॥१२॥
ऊगं नियावराहे खमावेइ । गुरुणा वुत्तं-पुब्बभवभज्ज दट्टण मए हसियं । सा समलिगा अणसणं गहिऊणं सग्गं गया । रायपमुहा बहवो लोगा जिणधर्म लहित्था । भूवई नियधणं सत्तसुं खित्तेसुं वइऊणं संजमं घेत्तूणं महोदयमुणिणा सद्धिं विहरित्था । कमेण रायरिसिणो वि मणपज्जवनाणं समुप्पण्णं । महोदयमुणी महीवालो य रायरीसी सग्गं गया । कमेण दुण्णि वि मुत्तिं पाविस्संति । उवएसोमहोदयमुणिस्सेह, भववेरग्गकारणं । भव्वा सुणि दिटुंत, होह वेरग्गवासिया ॥८५॥ संसारासारयाए वरदत्तस्स पंचासीइयमी कहा समत्ता ॥८५॥
पबंधपंचसईए।
देवगुरूणं उवासणाए कवदिसड्डस्स छासीइमी कहा-॥ ८६ ॥ देवगुरूण सेवाए, सुहिणो हुंति सावगा । णायं कवहिसइढस्स, हेमचंदाणुरागिणो ॥८६॥
एगया पत्तणनयरम्मि सिरिहेमचंदसूरिणो पासम्मि कवद्दी सावगो वंदणठें समागओ। आयरिएहिं समाहिसरूवं पुढें । तेण वुत्तं-भयवं ! मम गेहम्मि दालिई चिय वट्टइ । जायाणुकंपा गुरवो वयासी-भत्तामरथोत्तस्स दसमं कव्वं 'नात्यद्भुतं भुवनभूषण ! भूतनाथ !' त्ति छम्मासं जाव गणणिज्ज, तस्स आराहणविहिं पि दंसित्था । गुरुदंसियविहिणा आराहणं कुणतस्स तस्स एगया रत्तीए धवलवसणा थीवेसभूया चक्केसरी देवी पसन्ना जाया । तीए साहियं-सोलस सोलस मट्टियामइया ३२ कुंभा गेहमज्झम्मि ठवणीआ । अहं तु कामधणुरूवेण तत्थ आगया तुमए
॥२२॥
JainEducationinh
For Personas Private Use Only
anbrary.org