________________
पाइअविनाणकहा
नागकेउणो कहा-८४
॥८७॥
एगया भूवई सिरिसंतिनाहस्स पडिमं वरकुसुमेहिं पूइऊणं मणोहरं नेवेज्जं च जिणस्स पुरओ ठविऊणं भत्तिभरमाणसो उयारगुणजुत्तेहिं थवेहिं सिरिसंतिजिणीसरदेवं थुणिउं पारद्धो । एवं विसुद्धभावणं एगग्गचित्तेणं भावितस्स तस्स सिवभूवस्स संति जिणवरस्स पुरओ केवलनाणं होत्था । तइया देवयादिण्णलिंगो सिवरायरिसी केवली केवलनाणेण पुढवि पबोहिऊणं कमेण कम्मक्खयाओ मुत्तिपुरि लहिंसु । वुत्तं च भावविसुद्धीएहत्थिं पि समारूढा, रिद्धिं दट्टणं उसहसामिस्स । तक्खणसुहज्झाणेणं, मरुदेवी सामिणी सिद्धा ॥ एवं जे भावणं भव्वा, भाविति सुद्धभावो । लहंते केवलं नाणं, ते किच्चा कम्मणो खयं ॥ उवएसोइह सिवनरिदम्स, दिद्वंतं 'भावजूसियं । सोच्चा भव्या जिणच्चाए, जएह भावओ तह ॥८३॥ ... भावविसुद्धीए सिवनरिंदस्स तेयासीइमी कहा समत्ता-८३॥
-विक्कमचरियाओ। भावओ तवविहाणम्मि नागकेउणो चउरासीइमी कहा-८४ | तवो भावेण अइण्णो, सव्वसोक्खगरो इह । नागकेउस्स दिटुंतो, केवलनाणपावगो ॥८४॥
चंदकतानयरीए विजयसेणो नाम राया रज्ज विहेइ । तत्थ सिरिकंतो नाम ववहारिओ वसइ, तस्स सिरिसही भज्जा अत्थि। तीए बहुपत्थिओ एगो सुओ पसूओ। सो य बालगो आसन्ने पज्जुसणापब्वम्मि कुटुंब–कय–उववा
१-जुष्टम् सेवितम् ।
॥८७॥
in Education in
For Personal & Private Use Only
chainbrary.org