SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पाइअविनाणकहा नागकेउणो कहा-८४ ॥८७॥ एगया भूवई सिरिसंतिनाहस्स पडिमं वरकुसुमेहिं पूइऊणं मणोहरं नेवेज्जं च जिणस्स पुरओ ठविऊणं भत्तिभरमाणसो उयारगुणजुत्तेहिं थवेहिं सिरिसंतिजिणीसरदेवं थुणिउं पारद्धो । एवं विसुद्धभावणं एगग्गचित्तेणं भावितस्स तस्स सिवभूवस्स संति जिणवरस्स पुरओ केवलनाणं होत्था । तइया देवयादिण्णलिंगो सिवरायरिसी केवली केवलनाणेण पुढवि पबोहिऊणं कमेण कम्मक्खयाओ मुत्तिपुरि लहिंसु । वुत्तं च भावविसुद्धीएहत्थिं पि समारूढा, रिद्धिं दट्टणं उसहसामिस्स । तक्खणसुहज्झाणेणं, मरुदेवी सामिणी सिद्धा ॥ एवं जे भावणं भव्वा, भाविति सुद्धभावो । लहंते केवलं नाणं, ते किच्चा कम्मणो खयं ॥ उवएसोइह सिवनरिदम्स, दिद्वंतं 'भावजूसियं । सोच्चा भव्या जिणच्चाए, जएह भावओ तह ॥८३॥ ... भावविसुद्धीए सिवनरिंदस्स तेयासीइमी कहा समत्ता-८३॥ -विक्कमचरियाओ। भावओ तवविहाणम्मि नागकेउणो चउरासीइमी कहा-८४ | तवो भावेण अइण्णो, सव्वसोक्खगरो इह । नागकेउस्स दिटुंतो, केवलनाणपावगो ॥८४॥ चंदकतानयरीए विजयसेणो नाम राया रज्ज विहेइ । तत्थ सिरिकंतो नाम ववहारिओ वसइ, तस्स सिरिसही भज्जा अत्थि। तीए बहुपत्थिओ एगो सुओ पसूओ। सो य बालगो आसन्ने पज्जुसणापब्वम्मि कुटुंब–कय–उववा १-जुष्टम् सेवितम् । ॥८७॥ in Education in For Personal & Private Use Only chainbrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy