SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ पाइअवि न्नाणकहाण ॥८८॥ सत्तयरूवं अमतववत्तं सोच्चा जायजाइसुमरणो थण्णपाणगो वि अमं तवं कासी । तओ तं थण्णपाणं अकुणंत पज्जुसियमालईकुसुमं पिव मिलाणं आलोइऊणं मायपियरा अणेगे उवाए अकरिंसु, कमेण य मुच्छियं तं बालं मयं | नागकेउणो कहा-८४ नच्चा सयणा भूमीए निखिविरे । तओ य विजयसेणो राया तं पुत्तं तदुक्खेण य तस्स पियरं मयं वियाणित्ता तद्धणगहणट्रं सुहडे पेसित्था । इओ य अद्वमतवपहावाओ पकंपियासणो धरणिदो सयलं तस्सरूवं वियाणिऊणं भूमिट्रियं तं बालगं अमयछंटाए आसासिऊणं माहण-रूवं किच्चा धणं गिण्हमाणे सुहडे निवारित्था । तं सोचा राया वि तुरियं तत्थ आगंतूणं वयासी- भो माहण ! परंपरागयं अम्हाणं अपुत्तधणग्गहणं कहं निवारेसि । धरणिंदो साहित्थाराय ! जीवेइ एयस्स पुत्तो। 'कहं कत्थ अत्थि' त्ति निवाईहिं वुत्तो सो भूमित्तो तं जीवमाणं बालगं सक्खं किच्चा निहाणं पिव दंसित्था । तओ सव्वेहिं पि सविम्हएहि-'सामि ! को तुमं, को एसो' त्ति पुढे सो वयासी--अहं धरणिंदो नागराओ कय--अटुम-तवस्स अस्स महप्पणो सहेज्जलु आगओम्हि । रायपमुहेहिं वुत्तं 'सामि ! जायमेत्तेण एएण अट्ठमतवो कहं कओ' ? । धरणिंदो वएइ--राय ! एसो हि पुब्बभवम्मि कोइ वणियपुत्तो बालत्तणम्मि मयमायरो होत्था । सो य अवरमाऊए अच्चतं पीलिज्जमाणो मित्तस्स नियदुक्खं कहित्था । सो वि 'तुमए पुब्बजम्मम्मि तबो न कओ तेण एवं पराभवं लहसि' त्ति उवदिसित्था । तओ एसो जहसत्तितव-कम्मनिरओ आगामिणीए पज्जुसणाए अवस्सं अट्ठमं तवं करिस्सं ति मणंसि निच्चयं काऊणं तिणकुडीयरम्मि सुवित्था । तइया लद्धावसराए विमाऊए आसनवन्हिकणाओ अम्गिकणो तहिं निक्खित्तो, तेण य कुडीरयम्मि जलियम्मि सो वि मओ। अदुमज्झाणाओ य इमो ॥४॥ सिरिकंत-महिब्भनंदणो जओ। तओ अणेण पुन्वभव--चिंतिओ अट्ठमतवो विहिओ। तओ एसो महापुरिसो in Education For Persona Private Use Only Jainelibrary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy