________________
पाइअविन्नाणकहाण
सिवन
कहा-८३
॥८६॥
जलच्छंट खिविऊण जाव संठिया ताव निवो कोहेण तं हणिउं आदिसित्था । मारिजमाणा वि चंडाली मणयं पि न च्छिन्ना न य भिन्ना । राया झियायइ-'इयं नारी वंतरी किंनरी सुरी वा अत्थि, जइ माणवी सिया तइया मारिजमाणा खणेण मरेज्जा । तेण एसा किंनरी देवी वा विज्जइ, न संदेहो इह । नूणं मए देवयाणं आसयणा विहिया, एयाओ पावाओ अहमयमो हं कहं छुट्टिस्सं ?, चंडाली नरवइणो माणसं धम्ममग्गाणुगं पेक्खित्ता सिग्घं निवइस्स पुरओ दिप्पमाणाभरणा देवी होऊण पयपडिया । भूवो वयासी का असि तुमं ? किमढें कत्तो य समागया ?। देवी अप्पणो पुब्वसंसारसरूवं साहित्था। 'भवओ पडिबोहटुं मए चंडालीरूवनिम्मणाइयं कयं' ति तुं जाणाहि । राया आह-देवि ! मए अन्नाणेण मिगयापमुहाई बहूई पावकग्माई कयाई, तेण मम निरए बहुदुक्खगरो पाओ भविस्सइ, तुमं तु सग्गाइसोक्खदायगं जीवदयारूवं धम्मं समायरित्ता सग्गम्मि दिव्वरूवविहवजुआ देवया होत्था । तओ राया पञ्चक्खं धम्मसरूवं दळूणं सज्जो सबवसणं चइऊण धम्मम्मि दिढयरो संजाओ । देवी वएइ-'नरिंद ! जीवदया सम्म पालणीअ' । जओ वुत्तंआसन्ने परमपए, पावेयव्वम्मि सयलकल्लाणे । जीवो जिणिंदभणियं, पडिवज्जइ भावओ धम्मं ॥
एवं सिरिमई देवी नरिंदं धम्ममग्गम्मि ठविऊण भूव-नंदणाणं रयणदुगं समप्पिऊणं सग्गे गया । ती पभिई चत्तबसणसत्तगो धम्मपरायणो भूवई सेयरयणमइयं जिणपासायं नयरमज्झम्मि विहेऊण तम्मि पासाए सिरिसंतिनाहस्स पइटुं सूरिणो आगारिऊण समहं करावित्था । वुत्तं च
पासाओ पडिमा जत्ता, पइट्टा य पहावणा । अभउ-घोसणाईणि, महापुण्णाई देहिणं ॥
॥८६॥
Jain Education inter
n et
For Personal Private Use Only
www.aine brary.org