________________
66
पाइअविन्नाणकहाप
सिवनररिंदस्स
कहा-८३
॥८४॥
नमिऊणं भत्तीए साहित्था-राय ! अहं तुव सेवगो अम्हि, एयं नयरं गिण्हाहि, मम सिरिसुंदरिं पुत्तिं च अंगीकुणाहि, किवं च किच्चा बंधणाओ में मुंचाहि । सिवभुवई भत्तिभरनिब्भरं तस्स वयणं सोच्चा पसण्णो होऊणं तं बंधणाओ मुंचीअ । वुत्तं च
उत्तमाणं पणामंतो, कोवो हवइ निच्चयं । नीयाणं न पणामे वि, कोवो सम्मइ कत्थई ॥
धीरभूवेण पदिण्णं सिरिसुंदर कन्नं सो सिवनरवई समहूसवं पाणिगहणेण अंगीकुणित्था । तओ धीरभूवस्स नियं रज्जं अप्पिऊण सिरिसुंदरीए संजुओ सिवो सणियं सणियं सोक्खपुब्वयपयाणेण नियपुरम्मि समागओ । तेण रण्णा गुणालंकारधारिणी सिरिसुन्दरी महिसीपयम्मि ठविया । सा पइदिणं सवण्णुणा वुत्तं जोवदयामइयं धम्म कुणित्था । कुसंगदोसेण सिवभूवालो मणयं पि धम्मं न हि विहेसी, दुम्मई सो सव्वया सत्तवसणसेवणपरो संजाओ, कमेण सिरिमईदेवी पसत्थागारं पुत्तरयणं पसवित्था । पुत्तस्स जम्ममहूसवं किच्चा वीरो त्ति नामं कुणित्था । पंचधाईहिं थण्णपाणाओ अणिसं लालिज्जमाणो सो सुक्कपक्खम्मि चंदुब्ब उल्लसंतदेहो बड्ढित्था । अन्नया सीलसालिगी सिरिमईदेवी धम्मज्झाणपरा पज्जते मरणं पाविऊणं दित्तदेहा देवलोगम्मि देवी होत्था । सा सिरिमईदेवी ओहिनाणाओ नियपुव्वभवं वियाणिऊणं नियत सिवनरवई बोहिउं इहं समागया । वुत्तं च
पंचसु जिणकल्लाणेसु, महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंति सुरा इहयं ॥
सिरिमइसुरी आहेडय-परदोह-मजपाणाइपसत्तं सिवभूवं पेक्खिऊणं हिययम्मि वियारित्था-'मए मम पई एयाओ १-आखेटकः-शिकार ।
॥८४।
Jan Education
s
For Personal Private Use Only
rioriaine brary.org