SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ 66 पाइअविन्नाणकहाप सिवनररिंदस्स कहा-८३ ॥८४॥ नमिऊणं भत्तीए साहित्था-राय ! अहं तुव सेवगो अम्हि, एयं नयरं गिण्हाहि, मम सिरिसुंदरिं पुत्तिं च अंगीकुणाहि, किवं च किच्चा बंधणाओ में मुंचाहि । सिवभुवई भत्तिभरनिब्भरं तस्स वयणं सोच्चा पसण्णो होऊणं तं बंधणाओ मुंचीअ । वुत्तं च उत्तमाणं पणामंतो, कोवो हवइ निच्चयं । नीयाणं न पणामे वि, कोवो सम्मइ कत्थई ॥ धीरभूवेण पदिण्णं सिरिसुंदर कन्नं सो सिवनरवई समहूसवं पाणिगहणेण अंगीकुणित्था । तओ धीरभूवस्स नियं रज्जं अप्पिऊण सिरिसुंदरीए संजुओ सिवो सणियं सणियं सोक्खपुब्वयपयाणेण नियपुरम्मि समागओ । तेण रण्णा गुणालंकारधारिणी सिरिसुन्दरी महिसीपयम्मि ठविया । सा पइदिणं सवण्णुणा वुत्तं जोवदयामइयं धम्म कुणित्था । कुसंगदोसेण सिवभूवालो मणयं पि धम्मं न हि विहेसी, दुम्मई सो सव्वया सत्तवसणसेवणपरो संजाओ, कमेण सिरिमईदेवी पसत्थागारं पुत्तरयणं पसवित्था । पुत्तस्स जम्ममहूसवं किच्चा वीरो त्ति नामं कुणित्था । पंचधाईहिं थण्णपाणाओ अणिसं लालिज्जमाणो सो सुक्कपक्खम्मि चंदुब्ब उल्लसंतदेहो बड्ढित्था । अन्नया सीलसालिगी सिरिमईदेवी धम्मज्झाणपरा पज्जते मरणं पाविऊणं दित्तदेहा देवलोगम्मि देवी होत्था । सा सिरिमईदेवी ओहिनाणाओ नियपुव्वभवं वियाणिऊणं नियत सिवनरवई बोहिउं इहं समागया । वुत्तं च पंचसु जिणकल्लाणेसु, महरिसितवाणुभावाओ । जम्मंतरनेहेण य, आगच्छंति सुरा इहयं ॥ सिरिमइसुरी आहेडय-परदोह-मजपाणाइपसत्तं सिवभूवं पेक्खिऊणं हिययम्मि वियारित्था-'मए मम पई एयाओ १-आखेटकः-शिकार । ॥८४। Jan Education s For Personal Private Use Only rioriaine brary.org
SR No.600189
Book TitlePaia Vinnan Kaha Trayam Part 02
Original Sutra AuthorKastursuri, Chandrodayvijay
Author
PublisherVijay Nemi Vigyan Kastursuri Gyanmandir
Publication Year1971
Total Pages232
LanguageSanskrit
ClassificationManuscript
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy